SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृक्ष ॥२५४॥ 192525252TTISESTSTES (६) सिद्धिगतः सर्वाय तः एवं जाव असंखा एवं जाव असंखा प्रथमाविषमोत्तर सिद्धदण्डिकाः सिद्धिगताः |३|८|१६|२५/ ११ २७/२९/१४/५०/८०/५७४ ७२ |४९/२९ | एवं यावदसङ्ख्याः सर्वार्थगताः |५/१२/२०/९/१५ ३५/२८/२६/७३/४ २०६५/२७ १०३ . / एवं यावदसङ्ख्याः (७) सिद्धिगतः सर्वार्थसिद्धिगतः द्वितीयविषमोत्तरसिद्धदण्डिकाःसर्वार्थगताः |२९|३४|४२ | ११ | ३७/४३/५५/४० /०६/१०६ |३२|१०० २८/७५५५/ पखं यावदसङ्ख्याः सिद्धिगताः | ३१ : ८/४६ ३५ ४१ / ५७/५४/५२ ९९| ३० ११६/ ९१ ५३ १२० एवं यावदसङ्ख्याः एवं तृतीय जाव असंखा सर्वार्थ० एवं जाव असंखा । आदित्ययशसा यत्र प्राप्ता मुक्तिपुरी तदा ! महायशा व्यधात्तत्र प्रासादं तत्तनूभवः ॥१॥ अपि सोमयशाः स्वस्य बन्धूनां जनकस्य च । प्रासादान् कारयामास तत्र वा किना मुदा ॥२॥ महायशाः स्वपुत्राय राज्यं दत्त्वा सदुत्सवम् । लात्वा दीक्षां ययौ मुक्ति तीर्थे शत्रुञ्जयाह्वये ॥३॥ एवं श्रीआर्षमे वंशे असङ्ख्याता नराधिपाः । दीक्षां लात्वा ययुर्मुक्ति तीर्थे सिद्धाचलाभिधे ॥४॥ GITALTIGSTGETA58 ॥२५४॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy