________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
ततो भिल्लो ब्रजन्नग्रे दृष्ट्वा धावन् हरि प्रति । सिंहेन निहतः पृथव्यां पपात गिरिकूटवत् ॥ ६९ ॥ मयाद्याऽघाति निःपापो निरागा मुनिपुङ्गवः । इदं तत्फलमायातं दध्यौ भिल्लः स्वचेतसि ॥ ७० ॥ स मृत्वा सप्तमी भूमि साधुघातजपातकात् । ययौ सेहे च दुःखानि त्रयस्त्रिंशत् पयोनिधीन् ॥ ७१ ॥ . ततो निर्गत्य सिंहादि-भवान् भूरीन भ्रमन् क्रमात् । भिल्लजीवो ययौ श्वभ्रे तीव-दुःखौघमन्दिरे ॥ ७२ ॥ प्रान्तस्मृतमुनिवध-कृतदुःकृतगर्हणः । निर्गत्य नरकात्पुत्रो नीलाबस्तेऽभवत सुतः ॥ ७३ ॥ * यतः-स्वयं कृतस्य पापस्य निन्दया गर्हणात् पुनः । जीवा भवन्ति निःपापाः स्वर्गभाजो भवन्ति च ॥७४॥॥ तवासौ तनयो भिल्ल-भवे मुनेर्वधात्तमः । अर्जयत् यत् तदेवान्ते निनिन्द स्वयमञ्जसा ॥ ७५ ॥ यत्पुण्याते सुतो जातः कुले नीलाभिधो नृप ! । अवशिष्टेन पापेन सूनोर्दुस्थं समागमत् ॥७६॥
॥२२२॥
ISTSESTSISESESZSE252SISTS
SSSSSSSSSESSESES
॥२२२॥
श्री महानीलस्य द्वितीयपुत्रस्य सम्बन्धः । कङ्कापुर्यामभूगीम-भूपस्य सेवको धनः । सो प्राप्नुवन्निजं ग्राम सचिवान् हन्तुमिच्छति ॥१॥ दारि-योपहतोऽन्येधु-जिमन् धनोऽन्नमध्यतः । असारं प्रत्यजन् दृष्ट्वा पत्न्या प्रोक्तमिदं तदा ॥२॥
For Private and Personal Use Only