________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ २१८॥
22ISTSSTISCSESECEIPTIS
सोऽपि भूमीपतिर्मुख्य-प्रासादे प्रथमं जिनम् । पूजयित्वा सुमैर्य-स्तुति चक्रे मनोहराम् ॥२१॥ ततो गत्वा जिनोपान्ते धर्म श्रोतुं गरेश्वरः । उपाविशद्यदा ताव-ज्जिनाधीशो जगावदः ॥२२॥ * निद्रान्ते परमेष्ठिसंस्मृतिरथो देवार्चनव्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्ततत्त्वश्रुतिः ॥ सर्वस्योपकृतिः शुचिव्यवहृतिः सत्पात्रदाने रतिः, श्रेयो निर्मलधर्मकर्मनिरतिः श्लाघ्या नराणां स्थितिः ॥२३॥ पादमायान्निधिं कुर्यात् पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ २४ ॥ दिने दिने मङ्गलमजुलाली सुसंपदः सौख्यपरम्परा च । इष्टार्थसिद्धिर्बहुला च बुद्धिः सर्वत्र वृद्धिः सृजतां च धर्म ॥ * कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य तिर्यश्चोऽपि दिवं गताः ॥२६॥ * शत्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः ॥ २७ ॥॥ * “छठेणं भत्तेणं अपाणएणं तु सत्त जत्ताओ | जो कुणइ सित्तुंजे सो तइयभवे लहइ मोक्खं ॥ १ ॥ * जो गुणइ लक्खमेगं पूयइ विहिइं च जिणनमुक्कारं । तित्थयरनामगोयं सो बंधइ नस्थि संदेहो ॥२॥" श्रुत्वेति भूरि भव्यानां षष्ठादिकं तपोऽनिशम् । कुर्वतामभवज्ज्ञानं पञ्चमं च शिवं ततः ॥२८॥ केचिद्भवान्तरे गत्वा सर्वार्थसिद्धिमन्दिरे । प्राप्य मर्त्यजनिं मुक्तिं गमिष्यन्ति न संशयः ॥२९॥ राजादन्या अधोऽस्याश्च ध्यायन्तः परमं पदम् । असङ्ख्याता ययुर्यान्ति यास्यन्ति शिवपत्तने ॥३०॥
S2S2SS2252SSES252525252SE
For Private and Personal Use Only