________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ ४ ॥
2525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुह हो भावधम्मो सुअ चरणे वा सुअम्मि सज्झाओ । चरणम्मि समणधम्मो खंतीमाई भवे दसहा || २ || एवंविधे श्रुतधर्मे धर्मशास्त्रे तस्मिन् कीर्तितं व्याख्यातं गणधरादिभिः 'तीर्थ' शत्रुञ्जयाभिधं तीर्थम् । तीर्यते संसाराम्भोधिरनेनेति तीर्थम् भवोद्भूततापोपशामकत्वात् तीर्थम् उक्तं च
नामं ठवणातित्थं दव्वतित्थं च भावतित्थं च । इक्विकंपि अ इत्तोऽणेगविहं होइ नायव्वं ॥ १ ॥ दाहो समं तपहाड़ छेअणं मलपवाहणं चेव । तीहिं अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं ॥ २ ॥
कोहम्म अनिरहिए दाहस्सोवसमणं भवे तित्थं । लोहम्मि अ निग्गहिए तपहावुच्छेअणं होई || ३ || अहिं कम्मरयं बहुएहिं भवेहिं संचियं जम्हा । तव संजमेण धोवइ तम्हा तं भावओ तित्थं ॥ ४ ॥ दंसण-नाण-चरित्सु निउत्तं जिणवरेहिं सब्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥ ५ ॥ ' देविंद 'त्ति । देवाः सुरास्तेषामिन्द्राः - स्वामिनः तेषां वृन्दानि समूहाः तैर्वन्दितं ' वदि स्तुत्य - भिवादनयोः ' क्ते रूपं, 'थुणिमो' स्तवीमि तत्तीर्थं 'पाहुडे 'त्ति प्राभृतं - अधिकारविशेषः विद्यानां - चतुर्दशपूर्वाणां प्राभृते 'देशितं कथितं, एकविंशतिः नामानि यस्य तत्, स्तुमः । द्वितीयोऽर्थः कथ्यते'श्रुतो' विख्यातो धर्मकीर्तिरुपाध्यायस्तस्यापरं नाम धर्मघोषसूरिस्तेन कीर्तितं स्तुतं, तीर्थ 'देविंद 'त्ति धर्मघोषसूरेर्गुरुः देवेन्द्राचार्य:, तेन ' वन्दितं ' स्तुतं ' श्रुणिमो' सु (स्तुमो) विद्यानन्दसूरिणा देशितं त्वं
For Private and Personal Use Only
2525252525252552525245
॥ ४॥