________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ० ॥१८९॥
SSESEPSSSSSSEISESSESEE
वीक्षणात् कीर्तनात् स्पर्शा-च्छ्रवणादपि पापहृत् । स्वर्गापवर्गसातानि दत्ते यत् प्राणिनां क्षणात् ॥५६॥ युग्मम् ॥ उक्तश्च- तीर्थभूतपुराराम-नगदेशादिभूमिषु ! शत्रुञ्जयसमं तीर्थं नास्ति त्रैलोक्यपावकम् ।। ५७ ॥ अन्यतीर्थेषु यद्यात्रा-शतः पुण्यं भवेन्नृणाम् । तदेकयात्रया पुण्यं शत्रुञ्जयमहागिरौ ।। ५८ ॥ तस्य तीर्थस्य पार्श्वेऽस्ति नदी शत्रुञ्जयाभिधा । सत्प्रभावपयःपूर्णा याऽर्हच्चैत्यविभूषिता ॥ ५९ ॥ शत्रजयी पवित्रेयं विशेषात्तीर्थसङ्गमात् । गङ्गासिन्धुनदीदिव्य-जलाधिकफलप्रदा ॥६॥ या पूर्ववाहिनी गङ्गा या पूर्वसुकृतकभूः । नानादप्रभावाढथा बहुचित्रकरा नदी ॥ ६१ ॥ शत्रञ्जया जाह्नवीव पवित्रजलपूरिता । प्रक्षालयति पापानि शत्रुजयाद्रिसङ्गता ॥ ६२ ।। कादम्ब-पुण्डरीकाद्रि शीर्षयोरन्तरा हृदः । तस्यामुच्चप्रभावाढयो विद्यते कमलाभिधः ॥ ६३ ॥ हृदस्यास्य मृदं लात्वा पिण्डीकृत्य च तज्जलैः । बद्ध्वा चक्षुषि तद्रोगान् हन्ति दोषान्धतादिकान् ॥ ६४॥ तस्य हृदस्य पानीयं कान्तिकीर्तिमतिप्रदम् । शाकिनी-भूत-वेताल-वातपित्तादिदोषहृत् ।। ६५ ।। उपसर्गा धनास्ते ते तत्पयःस्पर्शनाद् ध्रुवम् । यान्ति दूरं तमोत्रातं सूर्यस्येवोदयात् किल ॥ ६६ ॥ प्रत्यब्दं पुण्डरीकाद्रि-तीर्थ नन्तुं ब्रजाम्यहम् । अर्हत्स्नात्रकृते नीरं ह्रदान्नेष्याम्यहं वरम् ॥ ६७ ॥ निःशेषविघ्ननाशाय रक्षितं नीरमप्यदः । मया तु स्वामिने तुभ्यं देयं प्रीतिकरं पुनः ॥ ६८॥
259PSCSESEITSSESSUES
For Private and Personal Use Only