________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृक्ष
॥१३८॥
SSESESESESESSESENSE
क्षणात्तत्र प्रियां दृष्ट्वा मीमोसो जगावदः । त्वं प्रिये ! कथमत्रागाः ? केनाऽऽनीता बदाऽधुना ॥१९॥ पत्नी प्राह धृताऽहं तु वैरिका दुष्टचेतसा । वाञ्छन्ती सरणौ नष्टुं न शक्ता वैरितस्ततः ॥२०॥ अत्रायाते द्विषः सैन्ये छलं कृत्वा प्रहाविह । पतिताया ममाभूवन् घस्रा पश्च कुकर्मतः ॥२१॥ ततोऽन्धुपतनोदन्ते मीनेन कथिते सति । पत्नी प्राहाऽन्धुतोऽस्माद्धि कथं च निःसरिष्यते ॥ २२ ॥ स कोपि संनिधावस्य प्रहेः कण्ठे समाययौ । यः कर्षयति मामस्मान् कृपाकवचिताशयः ॥ २३ ॥ तदाऽकस्मात् प्रहेस्तस्था-धस्था(स्ता)द्विवरतः शिवा । पयः पातुं समायाता दृष्ट्वा ताभ्यां प्रमोदितम् ॥२४॥ पयः पित्वा शिवा यस्मिन् बिबरे निर्गता तदा। तस्माद्विवरतः क्रोश-यान्मीनो विनिर्ययौ ॥ २५ ॥ पातालस्थधरान्तस्थ-विवरद्वारि नित्यशः । प्रायः (पयः) शिवा पिबत्येव न सदा सरसीस्थितम् ॥ २६ ॥ कूपान्तस्थां प्रियां मीनो मञ्चिकायाः प्रयोगतः । कर्पयामास निन्येऽथ स्वकीये सदने क्रमात् ॥ २७ ॥ उपलक्ष्य द्विजं स्वीय-धनापहारक क्रमात् । स्वां लक्ष्मी वालयामास मीनः प्रोक्त्वा नृपान्तिके 5२८ ॥ ज्ञापयित्वा स्वविभवा-पहारं मेदिनीपतेः । द्विजान्ताद् वालयामास लक्ष्मी मीनो बणिक क्रमात् ।। २९ ॥ ततो मीनः प्रियायुक्तो व्ययित्वा निखिलं धनम् । गुरूपान्ते व्रतं लात्वा तप्यते स्म तपः सदा ॥३०॥ आराध्य संयम मीनो ययौ षष्ठे सुरालये । गेहिनी ताविपे तुर्ये ययावायुःक्षये सति ॥३१॥
ALSSESSESSELSREESESEE
॥ १३८॥
For Private and Personal Use Only