________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृक्ष
॥१२६॥
ASSISELSZS525SPSSPSS25!
टानां शतं लास्वा वृद्धा नारी कुटुम्बयुग । वैघोपान्ते समेत्यावक असचैतद्धनं वृणु ॥१२॥ अहं त्वया कृता दिव्य-चक्षुः स्वौपधदानतः । सत्योऽसि त्वं महान् वैद्यः परोपकृतिकारकः ॥१३॥ वैद्यो जगौ मया कुत्र ददे तवौषधं वद । वृद्धाऽऽह भवता प्रोक्त-मर्कस्य क्षीरमौषधम् ॥१४॥ वृद्धादत्तं धनं लात्वा वैद्यस्तस्व तरोरधः । खनित्वा घृतसम्पूर्ण भाजनमाप्तवान् रहः ॥१५॥ घृतेन तेन लोकानां बहूनामन्धतां दृशोः । स्फेटयित्वा महेभ्योऽभूद् विख्यातो देशमध्यतः ॥१६॥ क्रमात् स वैद्यराट प्राप्त-वैराग्यो गुरुसन्निधौ । लात्वा व्रत तपश्चके तीनं कमरजश्छिदे ॥ १७ ॥ वैद्यपुत्रास्त्रयः पितृ-दत्तरिक्था धनं निजम् । दीनदुःस्थादिलोकेभ्यो ददते सादरं सदा ॥१८॥ ततोऽशेषतमश्छेद कृते वैद्य-तपोधनः । मासे मासे करोति स्म पारणं भवतारणम् ॥१९॥ क्षिप्त्वा सर्व तमो वैद्यः प्राप्त केवलवित् क्रमात् । उपविश्य ददौ धर्मो-पदेशमिति देहिने ॥२०॥ *धम्मोऽयं धनवल्लभेषु धनदः कामाथिनां कामदः, सोभाग्यार्थिषु तत्प्रदः किमथवा नानाविकल्पैर्नृणाम् ॥ २१ ॥ वैद्यज्ञान्युपदेशेन गुर्वाद्या बहुसाधवः । सम्प्राप्त केवलज्ञाना ययुमुक्तिपुरी क्रमात् ।। २२ ।।
श्रुत्वेति जिननाथोक्तं धर्म भूयिष्ठभाविनः । जिनधर्म व्रतं चापि तदा प्रपेदिरे सुखम् ॥२३॥ । क्षिप्त्वा निःशेषकर्माणि केचित्तत्र यतीश्वराः । अभवन् स्वामिनो मुक्ति-नितम्बिन्या गिरौ क्रमात् ॥२४॥
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ISPSESSTSESESTI SRS52BE
For Private and Personal Use Only