________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
शत्रुजय
कल्पवृ०
"-१२२॥
SELESESESEGESSESSSSE
अत एव विधातव्यं सन्माः देहिना मनः । मन एव नयत्याशु जीवं श्वभ्रे शिषऽपि च ॥२४॥ इत्यादिदेशनां श्रुत्वा भविनस्तत्र भूरिशः । दीक्षां लात्वा ययुर्मुक्तिं सर्वकर्मव्रजक्षयात् ॥२५॥
ॐ -- - - - - - ---- - - -
॥ श्री चन्द्रप्रभजिनस्य समवस्मृतिस्वरूपम् ॥ चन्द्रपुर्या महीशस्य महासेनस्य लक्ष(क्ष्मणा । पत्नी शीलगुणेनाऽऽप रेखां सर्वाऽबलासु च ॥१॥ चतुर्दशमहास्वप्न सूचितः शोभनेऽहनि । सुतो लक्ष(क्ष्म)णयाऽसावि सर्वलक्षणलक्षितः ॥२॥
इन्द्रपितृकृतजन्मोत्सवादिज्ञानप्राप्तिपर्यन्तं वाच्यम् । चन्द्रप्रभप्रभुः पृथ्वीं पावयन् पदरेणुभिः । शत्रुञ्जये महातीर्थे सुराज़ः समवासरत् ॥३॥ तत्र द्वादशपर्षत्र-पविष्टेषु सुरादिषु । वाण्या योजनगामिन्या चन्द्रप्रभो जगाविति ॥ ४ ॥ क्षेत्रेषु सप्तसु स्वीय-श्रियं व्ययन् सदाऽऽदरात् । वीरसेनेभ्यवन मुक्ति-सातवान् जायते भवी ॥५॥ रामपुर्या महेभ्यस्य वीरसेनस्य सन्मतेः । चन्द्र के त्वभिधः पुत्रो-ऽजनि मन्मथरूपवान् ॥६॥ पित्राऽथ पाठितो धर्म-कर्मादिशास्वपद्धतिम् । चकार धर्मकृत्यानि तातेन सह संततम् ॥७॥
162525252525252TSCAS
॥१२
For Private and Personal Use Only