________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वर्षस्य भूमिभागं अङ्गारभूतं, मुर्मुरभूतं, क्षारीमतं, तप्तकवल्युकभूतं, तप्तसमज्योतिर्भूतं निर्वापयिष्यति ] इत्यादि, तथा मिथ्यात्वदुर्मेधदग्धं जीवानां बोधबीजमुपदेशाम्बुषेकात् सरसं करोतीत्यतः पुष्करावर्तोपमानोपमेयत्वमविरुद्धमिति सिद्धान्तम् , अपि च दुरित. तिमिरमानुरिति विशेषणं च कथं सम्भवतीत्युच्यते दुरितस्यतिमिरस्य च गौणत्वेन साम्यं कृष्णपरिणमनशीलत्वात् ततो दुरिततिमिरनाशकत्वेन भगवतोऽपि, भानूपमानोपमेयत्वं युक्तमेव यदुक्तं वीतरागस्तोत्रे हेमचन्द्रेण-यः परमात्मा परंज्योतिः, अवाङ्मानसगोचरं । आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥ १ ॥ [ श्लो. १ ] इत्यादि, तथा कल्पवृक्षोपमानोपमेयत्वेऽपि समाधानं ब्रवीमि, यथा कल्पवृक्षा हि यौगलिकानां समीहितार्थसिद्धिदा भवन्ति, यदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे प्रथमपर्वणि द्वितीयसर्गे श्लोकाः-प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवानिशं । मद्याझाद्याः कल्पवृक्षा दशोत्तरकुरुष्विव ॥१॥ स्वादुमद्यानि मद्याङ्गा, ददुः सद्योऽपि याचिताः । भाजनादीनि सुङ्गाश्च तद्भाण्डागारिका इव ॥ २॥ तेनुस्तूङ्गिास्तूर्याणि तूर्यत्रयकराणि तु । उयोतमसमं दीपशिखा ज्योतिषिका अपि ॥ ३ ॥ विचित्राणि तु चित्रामा माल्यानि समढोकयन् । सूदा इव चित्ररसा भोज्यानि विविधानि तु ॥ ४ ॥ यथेच्छमर्पयामासुर्मण्यङ्गा भूषणानि तु । गेहाकाराः सुगेहानि गन्धर्वपुरवत् क्षणात् ।। ५॥ अभग्नेच्छमनमोस्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुर.
१- मु. परमः परमेष्ठिनामिति
-
-
-
For Private And Personal Use Only