SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातकः संतानः कल्पवृक्षश्चे 'त्यमरः [ अ. को. का. १, श्लो. १४१] उपमानमिति, मां माने [ अदा हा. ८] 'भावे' [पा. उ. ३. ३. ११४] 'करणे वा ल्युट्,' [पा. ३. ३. ११७] अनादेशश्च “ युवोरनाकावि" [पा. ७-१-१]ति सूत्रात् , उपसादृश्येन मीयत-इत्युपमान, यत् कोशः-" उपासन्नेऽधिके हीने सादृश्यप्रतियत्नयोरि "ति हैमः, “ उपमोपमानं स्यादि "त्यमरः, [का. २, श्लो. २०१] भव इति, भू सत्तायां, [ है. धा. १] "पचाद्यच्" [ पा. ३-१-१३४ ] भवतीति भवः, यत् कोशः-- जन्महरौ भवावित्यमरः, [अ. को. का. ३, श्लो. २७४७ ] जलमिति, जलण् अपवारणे, [है. चु. १२० ] जलतीति जलं यत् कोश:-कमलं जलमित्यमरः, [अ. को. का. १, श्लो. ४७२ ] निधिरिति, डुधांग्क् धारणे च, [ है. चु. अ. हा. ८१ ] " उपसर्गे घोः किः," [पा. ३-३-९२ ] यद्वा धिंत् धारणे [ है. तु. १६ ] " संपदादिभ्यः क्किप्" [पा. वा. ३-३-९४ ], आगमानित्यत्वात् तुक् , नितरां दधातोति निधिः, यद्वा निधीयत इति-निधिः, यत् कोशः-निधि सेवधिरित्यमरः, [अ. को. का. १, श्लो. १४२ ] यद्वा जलं-निदधातीति जलनिधिः, (कर्मण्य. धिकरणे चेति पा. ३. ३. ९३ सूत्रेण ) कर्मणि किः, यत् कोशःरत्नाकरो जलनिधिरित्यमरः, [अ. को. का. १, श्लो. ४७०] पोत इति, पाश् पवने [ है. क्यादि. प्वा. ११ ] (हसि० उ. ३. ८६ इति-सूत्रेण ) तन् , पुनातीति पोतः, यत् कोशः-यानपात्रे शिशौ पोतः इत्यमरः, [अ को. का. ३, श्लो. २४५४ ] सर्वमिति, For Private And Personal Use Only
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy