________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋ.सं. अ.५अ.. // 29 // ********************* हिभूतम् / मघोनामंहिष्ठातुविशुष्मऋते वृत्रतुरासर्वसेना 2 तागणीहिनमस्यनिःशषैःसुम्नेभिरिन्द्रावरुणाचकाना / वजेणान्यःशवसाहन्तिवृत्रंसिर्फत्यन्योवृजनेषुविप्रः 3 माश्चयन्नरश्चवावृधन्तविश्वेदेवासौनरांस्वगूर्ताः। प्रैभ्यइन्द्रावरुणा महित्वाद्यौर्यपृथिविभूतमुर्वी 4 सइत्सुदानुःस्वाऋतावेन्योवांवरुणदाशति मन / इषासद्विषस्तरेहास्वान्वंसचिरयिवर्तश्चजनान 5 // 11 // यंयुक्दाश्वध्वरायदेवारयिंधत्थोवसुमन्तंपुरुक्षुम् / अस्मेसईन्द्रावरुणावपिष्यात्प्रयोभनक्ति / वनुषामर्शस्तीः 6 उतनःसुत्रात्रोदेवगोपाःसूरिभ्य इन्द्रावरुणारयिष्यात् / येपांशुष्मःपृतनासुसाह्वान्प्रसद्योद्युम्नातिरतेततुरिः ७नूनइन्द्रावरुणागृणानापूरयिं सौश्रवसायंदेवा / इत्थागृणन्तौमहिनस्यश| पोननावादुरितातरेम प्रसमाजेबृहतेमन्मनुप्रियमर्चदेवायवरुणायसप्रथः / अयंयर्वीमहिनामहिव्रतःक P // 292n For Private and Personal Use Only