________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ऋ. सं. अ.४ .6 // 26 // SAHASRASASAVASANAMAHARASASALASAHASRAN त्रिंशच्छतंवर्मिणंइन्द्रसाकंयव्यावत्यांपुरुहूतश्रवस्या।वृचीवन्तःशरवेपत्यमानाः पात्रोभिन्दानान्यान्यायन्यस्यगायावरुषासूयवस्यूअन्तरूषुचरतोरेरिहाणा। ससृञ्जयायतुर्वशंपरांदाडचीवतोदैवातायशिक्षन 7 द्वयाँअंग्नेरथिनौविशतिंगा वधूमतोमघवामीसम्राट् / अभ्यावर्तीायमानोददातिदूणाशेयंदक्षिणापार्थवानाम् 8 // 24 // आ गावोष्टौ भरद्वाजो बाईस्पयो गावख्रिष्टुप् / अष्टम्या अन्त्यपादस्योपाद्या याश्चेन्द्रो वा / आधा पञ्चम्याचास्तिस्रश्च त्रिष्टुभः / अन्स्यानुष्टुप् / 28 आगावोअग्मन्नुत नमकन्स्सीदन्तुगोष्ठेरणय॑न्व॒स्मे / प्र॒जाव॑तीःपुरुरूपाडहस्परिन्द्रायपूर्वीपसोदुहानाः 1 इन्द्रोयज्व॑नेपृणुतेचशिक्षन्युपेईदातिनवं // 26 // For Private and Personal Use Only