________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा होतरष्टौ भरद्वाजो बाईस्पयोनिस्त्रिष्टुप् / 4 याहोतर्मनुषोदेवातायज्ञेभिःसनोसहसोयासि / एवानोअद्यसमना / समानानुशन्नमउगतोयक्षिदेवान 1 सनौविभावाचक्षणिर्नवस्तौरग्निर्वृन्दावे यश्चनोधात् / विश्वायुर्योअमृतोमत्येवूष दतिथिर्जातवेदाः 2 द्यावोनयस्य सपनयन्त्यभ्वभासांसिवस्तेसूर्योनशुक्रः / वियहनोत्यजरःपावकोऽस्यचिच्छिश्रयत्पूर्व्याणि 3 वृद्माहिरांनोअस्य॑द्मसाचक्रेअग्निर्जनुषाज्मानम् / सत्वंनऊ-१ सनऊधाराजेवजेरवृकेक्षेप्यन्तः 4 नितिक्तियोवारणमनुमतिवायुनराष्ट्रयत्यैत्यक्तून् / तुर्यामयस्तआदिशामरांतीरत्योनद्भुतःपततःपरिहत् 5 // 5 // आसूर्योनभानुमद्भिरकैरनेततन्थरोदसीविभासा / चित्रो यत्परितमांस्यक्तः शोचिषापत्मन्नौशिजोनदीयन् 6 त्वांहिमन्द्रतममर्कशोकैर्ववृमहेमहिनःश्रो PASSASASHASASSASSASSASSASASSASS For Private and Personal Use Only