________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.४अ.५ ऋ. सं. // 240 // त्वं कादशानुष्टुभंशकर्यन्तमग्नेष्टौयथाहोत वेवासप्तमनव्यसामूर्धानंवैश्वानरीयंहिद्विजगत्यन्तंपृक्षस्थान्सात्रिष्टुबहश्चपुरोवोद्विपदान्तयजस्वषण्मध्येस्वद्विश्वानायआनुष्टुभंशकर्यन्तमिममूष्वेकोनाचीतहव्यऋ. शषिर्वाजागतंमाग्दशम्यास्तृतीयापञ्चदश्योशकयोषष्ठयतिशकर्यनुष्टुब्बृहत्याउपान्त्येत्वमग्नेष्टाचत्वारिंशगायचंवर्धमानाद्याषष्ठीचसप्तविंश्यनुष्टुत्रिष्टुप्पूर्वेचान्ये / / त्वं ह्येकादश भरद्वाजो बार्हस्पयोग्निरनुष्टुप् / अन्त्या शकरी / 2 अम् त्वंहितवद्यशोऽनैमित्रोनपत्यसे / त्वविचर्षणेश्रवोवसोपुष्टिंनपुप्यसि / त्वाहिष्मांचर्षणयौयज्ञेभिर्गीभिरीळते / त्वांवाजीयांत्यवृकोरंजस्तूविश्वचर्षणिः 2 सजोषस्त्वादियोन यज्ञस्य॑केतुर्मिन्यते / यदृस्यमानुपोजनः है. सुम्नायुर्जुवेअध्वरे 3 ऋधद्यस्तैसुदानवेधियामतःशशर्मते / ऊतीपवृहतोदियो / द्विषोअंहोनतरति 4 समिधायस्तआहुतिनिशितिमत्यानशत् / व्यावन्तसपु-3 सध्यतिक्षयमग्नेशतायुषम् 5 // 1 // त्वेषस्तेधूमण्यतिदिविषञ्छुकआतंतः। // 240 // RSESEASESSESSESSES For Private and Personal Use Only