________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KkKEKISEKKERSksksksksksks Mणन्तोऽमेदाशेम / प्रतैदिवोनस्तनयन्तिशुष्माः 4 तवस्वादिष्ठानेसंदृष्टिरिदा चिदहड्दादिक्तोः / श्रियेरुक्मोनरोचतउपाके 5 घृतनपूतंतनूररेपाःशुचि हिरण्यम् / तत्रुक्मोनरोचतस्वधावः 6 कृतंचिद्धिष्मासनैमिद्वेषोऽनइनोषिमर तात् / इत्थायजमानादृतावः 7 शिवानः सख्यासन्तुात्राग्नेदेवेपुंयुष्मे / सा शनोनाभिः सर्दनेसस्मिन्नूपन 8 // 10 // इति शाकलसंहितायां चतुर्थमण्डले प्रथमोऽनुवाकः 1 // भद्रं षड्वामदेवोग्निस्त्रिष्टुप् / 1. भुद्रतेअग्नेसहसिननीकमुपाकओराचतेसूर्यस्य / रुशदृशेददृशेनतया , चिदक्षितंदृशआरूपेअन्नम् 1 विषाह्यमेगृणतेमनीषांखंवेपसातुविजातस्तवानः। विश्वेभिर्यावनःशुक्रदेवैस्तनौरास्वसुमहोभूरिमन्म 2 त्वद॑ग्नेकाव्यात्वन्म For Private and Personal Use Only