________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ. अ.७ // 82 // योअस्तिभेषजोजलापः / अपभर्तारपसोदैव्यस्याभीनुमावृषभचक्षमीथाः 7 प्रबद्भवृषभायश्चितीचेमहोमहीसुष्टुतिमरियामि / नमस्याकल्मीकिननमोभिणीमसित्वेषंद्रस्यनाम 8 स्थिरेभिरङ्गैःपुरुरूपउग्रोबभ्रुःशुक्रेभिःपिपिणे हिरण्यैः / ईशानादस्यभुवनस्यभूरेनवाउंयोषद्बुद्रासुर्यम् 9 अर्हन्बिभर्पिसायकानिधन्वाहनिष्कंय॑जतंविश्वरूपम् / अर्हनिदेवयसेविश्वमभवनवाओजीयोरुद्र / त्वदस्ति 10 // 17 // स्तुहिश्रुतगर्तसक्युवानमृगंनभीममुपहरुनुमुग्रम् / मुळा रित्रेरुद्रस्तानोऽन्यतेअस्मन्निवपन्तुसेनाः 13 कुमारश्चिल्पितरंवन्दमानप्रति / नानामरुद्रोपयन्तम् / भूरैर्दातारंसत्प॑तिगृणीषेस्तुतस्त्वंभेषजारांस्य॒स्मे 12 यावौभेषजामरुतःशुचीनियाशंतमावृषोयामयोभु / यानिमनुरवृणीतापि तानस्ताशंचयोश्चरुद्रस्य॑वश्मि 13 परिणोहेतीरुद्रस्यवृज्याःपरित्वेपस्यदुर्मति-८२ // SSSSSSSSSSSSSSSS For Private and Personal Use Only