________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.२ .7 // 77 // होतीराजपुत्रातिद्वेषास्यर्यमासुगेभिः / बृहन्मित्रस्यवरुणस्य॒शर्मोपस्यामपुरुवीरा अरिष्टाः 7 तिम्रोभूमीर्धारयन्त्रीरुतान्त्रीणिताविदथै अन्तर्रपाम् / ऋतेनादित्यामहिवोमहित्वंतदर्यमन्वरुणमित्रचारुदत्रीरोचनादिव्याधारयन्तहिरण्ययाः शुचोधारपूताः / अस्वप्नजोअनिमिषाअदब्धाउरुशंसाऋजवेमयाय 9 त्वं विश्वेषांवरुणासिराजायेचदेवाअंसुरयेचमतः / तनौरास्वगरदौविचक्षे ऽश्यामायूषिसुधितानिपूर्वी 10 // 7 // नदक्षिणाविचिकितेनसव्यानप्राचीनमादित्यानोतपश्चा / पाक्यांचिद्वसवोधीर्याचिद्युष्मानीतोअभयंज्योतिरश्याम् 11, योराजभ्यऋतुनिभ्योद्दाशयंवर्धयन्तिपुष्टयश्चनित्याः। सरेवान्यातिप्रथमोरथैन / वसुदााविदथेषुप्रशस्तः 12 शुचिरपःसूयवसाअदब्धउपक्षेतिवृद्धर्वयाःसुवीरः।। नकिष्टचन्त्यन्तितोनदूराद्यआदित्यानां भवतिप्रीतौ 13 अदितेमित्रवरुणोत // 77 // For Private and Personal Use Only