SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋ.सं. अ. अ.३ // 72 // त्रिकद्रुकेषु चतुष्कं गृत्समद इन्द्रोऽतिशकरी / प्रथमाष्टिः / चतुष्टिर्वा / | 22 त्रिकद्रुकेषुमहिषोयाशिरंतुविशुष्म॑स्तृपत्सोममपिबुद्विष्णुनासुतंयथावंशत्। सईममादमहिकर्मकर्तवमहामुरुसैनैसश्चद्देवोदेवंसत्यमिन्द्रसत्यइन्दुः। अत्विर्षीमाँअभ्योज॑साक्रिवियुधा वदारोदसीअपृणदस्यमज्माप्रावृधे।अर्थ नान्यंजठरेप्रेमरिच्यतसैनसश्चद्देवोदेवसत्यमिन्द्रमत्यइन्दुः 2 साकंजातःक्रतुनासे साकमोजसाववक्षिथसाकंवृद्धोवीयःसासहिर्मुधोविचर्षणिः / दाताराधःस्तुवते काम्यवसुसैनसश्चद्देवोदेवंसत्यमिन्द्रस॒त्यइन्दुः 3 तवत्यन्नयनृतोऽपइन्द्रप्रथमंपूव्यदिविप्रवाच्यकृतम् / यद्देवस्यशवसामारिणाअसुंरिणनृपः / भुवदिश्वमभ्यादेवमोजसाविदादूजैशतक्रतुर्विदादिषम् 4 // 28 // इति शाकलसंहितायां द्वितीये मण्डले द्वितीयोऽनुवाकः // 2 // ASASASASISASISISIYNISNYNNAST For Private and Personal Use Only
SR No.020694
Book TitleShakalarka Samhita Saparishishta
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages941
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy