SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋ.सं. // 27 // धुमत्यानःकर्शयामिमिक्षतम् / प्रायुस्तारिष्टनीरपासिमृक्षतसेतद्वेषोभवतंस-अ.अ.२ चाभुवाश्यवंहगर्भ जगतीषुधत्योयुवंविश्वेषुभुवनेष्वन्तः / युवमग्निंचवृषणावपश्च / से वनस्वतीरश्चिना वैयेथाम् 5 युवंहस्थोभिषाभेषजैझिरोहस्थोरा ईराध्ये भिः। अोहक्षत्रमधिंधत्थउग्रायोवौहमिष्मान्मनसाददाश // 6 // 27 // इति शाकलसंहितायां द्वितीयाष्टके द्वितीयोऽध्यायः // 2 // | वसूभन्सानुष्टुप्पधावापञ्चद्यावापृथिवीयन्तुजागतंतुतेहिकिमुश्रेष्ठःपळूनावंत्रिष्टुवन्तंमानो व्यधिकावस्तुतिस्तुतृतीयाषष्टयौजगसौयदक्रन्दः सप्लोनास्यद्विपश्चादशव्यस्तवत्वे तत्सं यशोत्थापनप्रश्नप्रतिवाक्यान्यत्रप्रायेणज्ञानमोक्षाक्षरप्रशंसाचपञ्चपादं साकंजानायगायचेयं सशि सप्लार्धगर्भागौरीरितिजगसएतदन्तंतुवैश्वदेवंतस्याःसमुद्राइतिवाचःसमुद्राआपोक्षरंसामस्तारपङ्किःशकमयमितिशकधूम|उक्षाणंनिमितिसोमस्त्रयाकेशिनइत्यग्निः सूर्योवायुश्चकेशिनश्चत्वारिवाग्वाचइन्द्रं मित्रंसौर्योद्वादशेति-155 सवंत्सरसंस्थंकालचक्रवर्णनंयस्तेसरस्वत्यैयझेनसाध्येभ्यःपरानुष्टुप्सौरीपर्जन्याग्निदेवतावान्त्यासरस्वते // 27 // For Private and Personal Use Only
SR No.020694
Book TitleShakalarka Samhita Saparishishta
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages941
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy