SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गत्वस्य॑विद्वानस्माकमायुःप्रतिरेहदैव / तन्नौमित्रोवरुणोमामहन्तामदितिःसिन्धुःपृथिवीतद्यौः 16 // 32 // इति शाकलसंहितायां प्रथमाष्टके षष्ठोऽध्यायः॥६॥ द्वेएकादशौपसायवाग्नयेसपबथानवद्रषिणोदसेपनोष्टौशुचयेगायवैश्वानरस्यतृचंवैश्वानरीयंजात-2. वेदसएकाजातवेदस्यमेतदादीन्येकभूयांसिसूक्तसहसमेतत्कश्यपार्षसयोवृषकोनावार्षागिराजावाम्बरीषसहदेवभयमानमुराधसाममन्दिनएकादशकुत्सश्चतुनिष्टुबन्तमाघागर्भस्राविण्युपनिषदिमांतेन्या त्रिष्टुप्तत्तेष्टोयोनिर्नवचन्द्रमाएकोनात्यस्त्रितोवावैश्वदेवहिपालमन्त्यात्रिष्टुबष्टमीमहाबृहतीयवमध्येन्द्रमि सप्तत्रिष्टुबन्तंयज्ञस्तृचंयइन्द्रामीसप्तोनैन्द्रागंतुविद्यष्टौतनवार्भवंतुपञ्चम्यन्त्येत्रिष्टुभौतक्षन्पश्चात्यात्रिष्टुबीपञ्चाधिकाश्विनमाद्यौपादौलिङ्गोक्तदैवतावन्त्येत्रिष्टुभौ // 7 // द्वे विरूपे एकादश कुत्स औषस्योनिः शुद्धोऽग्निर्वा त्रिष्टुप् / | 95 देविरूपेचरतःस्वअन्यान्यावत्समुफ्धापयेते / हरिरन्यस्यांभवतिस्वधाञ्छुिकोअन्यस्यौददृशेसुवर्चाः 1 दशमंत्वष्टुंर्जनयन्तगर्भमतन्द्रासोयुवत For Private and Personal Use Only
SR No.020694
Book TitleShakalarka Samhita Saparishishta
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages941
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy