________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३४ ) तैंम्मवि निगोअमज्झे, वसिओ रे जीव ! कम्मवसा । विसहन्तो तिक्खदुक्खं, अणतपुग्गलपरावत्ते ॥५०॥
नरकमां नारकी जीवो अनन्तां घोरदुःख पामेछे, ते नरकनां दुःखथी पण अनन्तां अधिक दुःखो निगोदमां भोगववां पडे छे - निगोदमां अनंता जीवोने रहेवानुं एक ज शरीर होवाथी घणा सांकडा स्थानमां रही समये समये जन्म-मरणादिनां अनन्तां दुःखो जीवने भोगववां पडेछे. ॥ ४९ ॥
रे जीव ! आवी भयंकर निगोदमां पण विविध कर्मने वश थइ तुं अनन्त पुद्गल परावर्त सुधी घोर दुःखोने सहन करतो वस्यो, तें निगोदनां असह्य दुःखो अनन्तीवार भोगव्यां, माटे हवे तेवां दुःखो न भोगववां पडे ते माटे वीतरागधर्म आराधवाने तत्पर था. ॥ ५० ॥
निहरी कहवि तत्तो पत्तो मणुअत्तणंपि रे जीव ! । तत्थवि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥ ५१ ॥
* तस्मिन्नपि निगोदमध्ये, उषितो रे जीव ! कर्मवशात् । विषहमाणस्तिक्ष्णदुःखं, अनन्तपुद्गलपरावर्तीन् ॥ ५० ॥ + निःसृत्य कथमपि ततः प्राप्तो मनुजत्वमपि रे जीव ! । तत्रापि जिनवरधर्मः, प्राप्तश्चिन्तामणिसदृक्षः ॥ ५१ ॥
For Private And Personal Use Only