________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इय उत्तरोत्तरमह प्पबंध हे उप्पसाहणिजंमि । मोक्खसुहे घण्णाणं केसिं पि मणो समुल्लस ॥ १२ ॥ अन्नेसिं एवंविहसमग्गसामग्गिसंभवेऽवि मई । उप्पज्जइ संसारियसुहेसु विरसावसाणेसु ॥ १३ ॥ को वाऽवि सहेजा को या नामपि तेसिं गिण्हेजा । जे भोगामिसगिद्धा रति इह सारमेयव ॥ १४ ॥ अविय - जो व्वणपडलच्छाइयविवेयनयणा मुणंति तरुणीण । केसेसुं कुडिलत्तं न उणो तासिं चिय मणमि ॥ १५ ॥ बहुहारावुद्दामं उभडनासं सुदीहरच्छं च । पवियंभियसत्तिलयं नियंति वयणं न उण नरयं ॥ १६ ॥ परिणाहसालिवित्तं सिथि (घ) णेसुं न धम्मबुद्धिसु नियंति। पेहंति तणुयमुयरं साणंदा न उण नियआउं ॥ १७ ॥ सुरमणुयगईपरिहंपि सुंदरं भुयजुयं पसंसंति । जंघोरुजुयं अइअसुइयंपि उवमिंति रंभाए ॥ १८ ॥ to भो देवाप्पिय ! विप्पियहेउंपि जुवइजणदेहं । मणमोहणवम्मह चुण्णपुण्णचित्ता अभिलसंति ॥ १९ ॥ तेच्चिय पमाणमवलंबिऊण भोगेसु को पयट्टेज्जा ? । कुपहपवण्णो किं होज कोइ कुसलाणुसरणिजो १ ॥ २० ॥ नवजोवणोऽवि निष्पडिसरूवकलिओऽवि लच्छिनिलओऽवि । पवरविलासीवि तुमं भद्द! धुवं धम्मजोग्गोऽसि२१ तेणेवंविहपवरोवएसरयणाई तुज्झ दिज्जंति । न कयावि पुण्णरहिया चिंतामणिलाभमरिहंति ॥ २२ ॥ इय भणियंमि गुरूहिं समहिगसंजायधम्मपरिणामो । भत्तिभरनिब्भरंगो कुमरो भणिउं समाढत्तो ॥ २३ ॥ भयवं ! सव्वमसेसं कहियं तुम्हेहि सिवसुहकएणं । ता सम्मं पव्वज्जं निरवज्जं देहमह इहि ॥ २४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir