SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECC शाखणं. केवलं किमेएण निरत्थरण सयलजणसामवणे ?, रावणा भणियं-किं पुण अनिरत्ययं सयलजणासामण्णं च?, देवीए भणिय-महाराय! पुप्फकरंडगुजाणे परिमोगो, राणा जंपियं-किं तेण तुज्झ?, देवीए वुत्त-तेण में पओयणं विसाहनंदिकुमारस्स रमणत्यंति, राइणा भणियं-देवि ! मा कुप्पसु, मुंचसु असदज्झवसायं परिहरपुर इत्थीजणसुलभ चावलं रामिक्खेसु नियकुलकमं, किंतुमए दिट्ठो कोऽवि अम्हाणं कुले सुओ वा एगंमि पुप्फकरंड गुजाणट्ठिए पुधिपि पविसमाणो ?, ता कहं पुक्युरिसागयं भवत्थं चूरेमि, सबहा अण्णं किंपि पत्थेसु, देवीए भहाणियं-महाराय ! गच्छ निययमंदिरं, उजाणलाभाभावे केत्तियमेत्ता अण्णपयत्वपत्थणा ? । रजेणं रहेणं धणेण सयण बंधवजणे। ससरीरपालणविन कजं किंपि मह एत्तो ॥ २९॥ जीवंतीबिटु नरनाह ! नाहमेयं तुहप्पसाएणं । जइ पुत्तं कीलंतं पेच्छामि तदाऽफलं जीयं ॥३०॥ नरनाह ! तुह समक्खपि नेस पुजइ मणोरहो जद मे। पञ्छा दूरे सेस भोयणमेत्तेऽपि संदेहो ॥३१॥ वजघडिओऽसि भन्ने जमेगपुत्तंपि परिभवदुहत्तं । दट्टण सुहं चिट्टसि अहह महानिरणुतायोऽसि ॥ ३२॥ | इय सलिलेहि व बहुविह्वयहिं णरिंदमाणसं तीए । तडमिव महानईए दुहाकयं नेहनिविडंपि ॥ ३३॥ रन्ना भणियं सुंदरि! मा संतपसु करेगु करणि । अच्छउ सेसं दूरे जीयंपिह तुझ आयतं ॥ ३४॥ एवं बहुं संठविऊण गओ नरिंदो अत्याणमंडमि, आहूया मंतिणो, साहिओ तेसिं रहमि समग्गो देवीको ACACANCSCRECR Swamma awr For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy