________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECC
शाखणं. केवलं किमेएण निरत्थरण सयलजणसामवणे ?, रावणा भणियं-किं पुण अनिरत्ययं सयलजणासामण्णं
च?, देवीए भणिय-महाराय! पुप्फकरंडगुजाणे परिमोगो, राणा जंपियं-किं तेण तुज्झ?, देवीए वुत्त-तेण में पओयणं विसाहनंदिकुमारस्स रमणत्यंति, राइणा भणियं-देवि ! मा कुप्पसु, मुंचसु असदज्झवसायं परिहरपुर इत्थीजणसुलभ चावलं रामिक्खेसु नियकुलकमं, किंतुमए दिट्ठो कोऽवि अम्हाणं कुले सुओ वा एगंमि पुप्फकरंड
गुजाणट्ठिए पुधिपि पविसमाणो ?, ता कहं पुक्युरिसागयं भवत्थं चूरेमि, सबहा अण्णं किंपि पत्थेसु, देवीए भहाणियं-महाराय ! गच्छ निययमंदिरं, उजाणलाभाभावे केत्तियमेत्ता अण्णपयत्वपत्थणा ? ।
रजेणं रहेणं धणेण सयण बंधवजणे। ससरीरपालणविन कजं किंपि मह एत्तो ॥ २९॥ जीवंतीबिटु नरनाह ! नाहमेयं तुहप्पसाएणं । जइ पुत्तं कीलंतं पेच्छामि तदाऽफलं जीयं ॥३०॥ नरनाह ! तुह समक्खपि नेस पुजइ मणोरहो जद मे। पञ्छा दूरे सेस भोयणमेत्तेऽपि संदेहो ॥३१॥ वजघडिओऽसि भन्ने जमेगपुत्तंपि परिभवदुहत्तं । दट्टण सुहं चिट्टसि अहह महानिरणुतायोऽसि ॥ ३२॥ | इय सलिलेहि व बहुविह्वयहिं णरिंदमाणसं तीए । तडमिव महानईए दुहाकयं नेहनिविडंपि ॥ ३३॥ रन्ना भणियं सुंदरि! मा संतपसु करेगु करणि । अच्छउ सेसं दूरे जीयंपिह तुझ आयतं ॥ ३४॥ एवं बहुं संठविऊण गओ नरिंदो अत्याणमंडमि, आहूया मंतिणो, साहिओ तेसिं रहमि समग्गो देवीको
ACACANCSCRECR
Swamma
awr
For Private and Personal Use Only