________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R-ENERAL
तओ अंतेउरसमेओ चलिओ जलकीलानिमित्तं, पत्तो काणणसरसीए, तयणंतरं चसरसीतडविडविसरावमुक्कझंपुच्छलंतसलिलभरं । झिलइ महलकल्लोलपेलणुवेल्लिरो कुमरो ॥ २३ ॥ मड्डाए तरुणीओ रणंतमणिमेहलाकलावाओ। खिप्पंति पराप्परपेल्लरीउ भयतरलियच्छीओ ॥ २४ ॥ करकलियकणयसिंगयसलिलपहारेहिं पोढरमणीओ। विद्दवइ कुमारो कोवभरियदरपाडलाहीओ ॥ २५ ॥ पियकरपुंसुल्लासिरनियंबतडतुट्टमेहलगुणाहिं । निवडतकिंकिणीहिं पलाइयं झत्ति बालाहिं ॥ २६ ॥ घोरघणघ(धा)मसमजलवट्टियपूराऍ झत्ति सरसीए । कमलाई वयणलायण्णनिजियाई व वुडंति ॥२७॥ इय विविहसलिलकीलाहिं कीलिउ जुवइसत्थपरियरिओ। ओयरिओ सरसीओगओ कुमारो नियावासं ॥२८॥
एत्यंतरे अत्थमिओ गयणचूडामणी दिणनाहो, मउलिया कमलसंडा समं माणिणीमन्नुणा, विप्पउत्ताई चकवायमिहुणाई सह मिहुणदिणविरहेण, पवट्टियाणंदा इओ तओ परिभमिउं पवित्ता कोसिया समं पंसुलिविलयाहिं, निलीणाई नियट्ठाणेसु सउणिकुलाई समं मुणिजणेण, तहा निसायरसेण्णं व भीसणं पसरियमंधयारं, मयर-15 द्धओघ विप्फुरिओ सबओ पढमप्पओसपईवनिवहाँ, एवं पयट्टे संझासमए कुमारो काऊण पओसकिवं तेहिं कोऊहलनम्मालाववंकमणियगीयाइविणोएहिं विगमिऊण खणंतरं पसुत्तो सुहसेजाए, कमेण य पभाया रयणी, समुग्गओ सहस्संसुमाली, उडिओ कुभारो सयणीयाओ, कयपाभाइयकायको पुषविहीए दोगुंदुगुव विलासिणीमझगओ विलसइत्ति । एवं च तत्थ सायंदिणमभिरममाणस्स सरंति वासरा ।
६ महा
For Private and Personal Use Only