________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद| महावीरच० ८ प्रस्तावः
गौतमस्याश्वासनं भगवतो मिथिलागमनं.
॥३३६॥
ACRORSCIRCRA
चिरभवपरंपरापरिचिओ सि चिररूढगाढनेहोसि । तं मे गोयम! जेणं तेण न ते जायई नाणं ॥१॥ अइथेवसंथवुत्तोऽवि नेहभावो दुमिल्लओ होइ । किं पुण बहुकालन्नोन्नतुलसंवाससंजणिओ? ॥२॥ एत्तो चिय विणिहयनायगव सेणाहयंमि मोहम्मि। कम्मावली दलिजइ लीलायच्चिय समग्गावि ॥३॥ ता नेहपसरमुच्छिदिऊण मज्झत्थयं समायरसु । मोक्खभवाइसु किर परमसाहुणो निप्पिहा होति ॥४॥ इय भणिए जयगुरुणा सविणयपणओ तहत्ति भणिऊण । पडिवजइ तं वयणं गोयमसामी मुणिवरिंदो ॥५॥
एवं गोयमसामी संबोहिऊण विहरिओ तत्तो जयगुरू । अह परिभमंतो गामागरनगरसुंदरं वसुंधराभोगं कमेण पत्तो मिहिलापुरि, समोसढो य माणिभद्दाभिहाणंमि चेइए, समागया ससुरासुरावि परिसा, सिट्ठो य भगवया अभयप्पहाणमूलो अलियवयणविरइप्पहाणो परधणपरिवजणमणहरो सुरनरतिरियरमणीरमणपरंमुहो आकिंचणगुणग्धविओ समणधम्मो, तहा पंचाणुवयपरियरिओ गुणवयतियालंकिओ चउसिक्खावयसमेओ सावयधम्मो य । तं च सोऊण बुद्धा वहवे जंतुणो, केवि गहियसामन्ना अन्ने पडिबन्नदसणा जायत्ति । एत्यंतरे गोयमसामी परेणं विणएणं पणमिऊण जयगुरुं भणइ-भयवं! महंतं मे कोऊहलं दूसमाए सरूवसवणविसए, कुणह अणुग्गहं, साहह जहाभाविरंति, भणियं जिणेण-गोयम! भाविरमवि दृसमाए वुत्ततं साहितं एगग्गमणो निसामे
॥३३६॥
Stech
For Private and Personal Use Only