________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ८ प्रस्तावः
देशावकाशिके सागरदत्तकथा.
॥३२४॥
PASSESAMAGRIES
लीलाए चिय उम्मूलिऊण सच्चरियसंजमा पुरिसा । वच्चंति सिवपयं जेण तेग (महयं) फलं तस्स ॥ २॥ एत्तो चिय सप्पुरिसा रजं लच्छि च भोगविच्छई । एकपए चिय मोतुं संजमजोगं पवजंति ॥३॥ ते धन्ना कयपुन्ना ते चिय कल्लाणकोसभूया य । जे परलोयसुहावहमेगं धम्म उवचिणंति ॥४॥ तत्तो सागरदत्तेण जंपियं जायपरमसद्धेण । भयवं! भुवणच्छरियं एक चरियं परं तुज्झ ॥५॥ पढमवए चिय जेणं विणिजिओ दुजओ विसमबाणो । उम्मूलिओ य मोहो निग्गहिओ कोहजोहोऽवि ॥६॥ विद्धंसिओ य लोभो पणासिओ सबहाऽभिमाणोऽवि । नियडिकुडंगीगहणं निदह झाणजलणेण ॥७॥ एवंविहेण तुमए पवित्तियं तिहुअणंपि नीसेसं । भवकूये निवडतो जाओ लोगोऽवि सालंबो॥८॥ एक्को अहं अधन्नो जो तुच्छेहियसुहस्स कजेणं । अजवि तुम्ह समीवे पवजं नो पवजामि ॥९॥ चिंतामणिलाभमिवि अहवा जो जेत्तियस्स किर जोगो। सो लहइ तत्तियं चिय ता मम उचियं कहह धम्मं ॥१०॥
एवं तेण भावसारं निवेइए निययाभिप्पाए पयडिओ साहुणा सम्मत्तमूलो दुवालसवयसणाहो सावगधम्मो, गहिओ अणेण, तओ कइवयवासराइं परिचत्तवावारंतरो तमेव सावगधम्म सप्पभेयं मुणिणो समीवे सम्म वियाणिऊण समागए सरयसमए उवसंतासु गिरिसरियासु वहंतेसु पहिएसु ते जचतुरए गहाय गओ नियनयरं, दिट्ठो जणगो, समप्पियं च से दविणजायं, जाओ य इमस्स परितोसो, सो य सामाइयाइधम्मनिरओ कालं बोलेइ । अवरंमि य वासरे
HALKARORAN
॥३२४॥
For Private and Personal Use Only