________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
अनर्थदंडे कोरण्टककथा,
9- 0
श्रीगुणचंद दाटगेण भणियं-महाराय ! केत्तियमेत्तं एवं ?, दंसेहतं विवरं जेण तदुचियमुवायं साहेमि, एवं वुत्ते दंसिओ सो पएसो, महावीरच०
तेणवि तं समंतओ पलोइऊण भणियं-महाराय ! जइ एत्थ विवरे कसिणचउद्दसीए टप्परकन मंकडयन्नं बोकडकुच्चं ८ प्रस्तावः
तालसरूवं कक्कडयच्छं अइबीभच्छं बंभणगोत्तं संजमवंतं पुरिसं खिवेह दिसिदेवयाण वलिदाणपुवर्ग नूणं ता मिलइ एस ॥३२१॥ विवरो, न नीरमुवरमइ थेवंपि, एवं तेण कहिए राइणा सवत्थ गामागराइसु पेसिया पुरिसा, निभालिउमारद्धा य
जहोवइट्ठगुणविसिष्ठं बंभणं, कत्थवि अपेच्छमाणेहि व तेहिं पडिनियत्तिऊण निवेइयं नरिंदस्स, तओ संभंतचित्तेण | भणियं राइणा-भो सुमइअमच्च! किमेवं अम्ह धम्मकजे निरुज्जमो तुम? न संपाडेसि जहोवइटुं वंभणंति, इमं च निसामिऊण चिंतियं मंतिणा-अहो धम्मच्छलेण पावजणं मुद्धलोयस्स, अहो अणत्थदंडपंडियत्तणं पासंडियाहमस्स, जं एवंविहं पावट्ठाणमुबइसंतेण न गणिओ पंचिंदियविणासो न परिचिंतिओ बंभणहच्चाकलंको न परिकलिओ नियतवलोवो, अहवा किमणेणं ?, तहा करेमि जहा पावोवएससमुल्लाववंछा इयरलोयस्सवि न जायइत्ति परिभावि
ऊण भणियमणेण-देव ! जारिसो अणेण पुरिसो कावालियमुणिणा समाइट्ठो तारिसो एसो चेव जइ परं हवइ, ता ४ देव ! धम्मट्ठाणे एत्य जइ एसो चिय खिप्पिही ता किमजुत्तं जाएजा ?, 'इष्टं धर्मे नियोजये'दिति लोकेऽपि कथ्यते,
राइणा भणियं-एवं होउ।अह समागए चउहसीवासरे सो चिय कोरिंटगो जहोवइविहिणा "हितं न वाच्यं अहितं न वाच्यं, हिताहितं नैव च भाषणीयम्। कोरिंटकः माह महानती यत् , खवाक्यदोषाद्विवरं विशामी ॥१॥" ति
9-0CASACRACT
॥३२१॥
For Private and Personal Use Only