SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीगुणचंद महावीरच० ८ प्रस्तावः ॥ ३१८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माहप्पेण य जलोयरं से पसंतंति, जाओ पुणन्नवंगो, जयइ जिविंदस्स धम्मसानत्थं, इय सवत्थ पवाओ वित्थारिओ नयरलोएण सोय पालगो तन्नरसामिणा भणिओ जहा ममामचत्तणं पडिवज्जसु, पालगेण भणियं देव! मए खरकम्माणं बलाहियत्तारक्खिगत्तपमुहाणं नियमो कओ, राइणा भणियं किं कारणं ?, तेण कहियं देव! न जुत्तमेयं सावगाणं, जओ तत्थ निउत्तेहिं जणो पीडियचो, परच्छिदनिहालणं कायचं, नरिंदचित्तावज्णपरेहिं सवप्पयारेण दवमुपायणिज्जं तं च न जुत्तं पडिवन्नवयाणंति, रन्ना भणियं-दुद्वाण सिक्खणे साहूण पालणे किमजुत्तं ?, पालयेण जंपियंदेव ! को एवं मुणइ एस दुट्ठो एसो साहुत्ति, जओ अवराहस्स कारीबि अत्तणो साहुत्तणमेव पगासेइ, न य अपडिवन्नदोसो विणासिउँ पारियइ, कयाइ पिसुणोवणीओ साहूवि परिहम्मइ, तम्हा अइसयनाणसज्झं दुट्ठनिग्गह सिट्ठपालणं, अणइसइणा कीरतं विवज्जासंपि जाएजा एवं च भणिए पयंडसासणत्तणओ रुट्टो राया भणिउमाढत्तो य-अरे बंभणाहम ! वेयपुराणपइट्ठियं वंभणत्तं परिहरिय धम्मंतरं कुणमाणो मूलाओ चिय निग्गहट्ठाणं तुमं विसेसओ इयाणिं ममाssणालोवपयट्टो, ता न भवसि संपयंति भणिऊण आणत्तो वज्झो, नीओ मसाणभूमीए, समारोविउमारद्धो सूलाए, एत्थंतरे तप्पएसोवगएण दिट्ठो वाणमंतरेण, दढधम्मोति जायाणुकंपेणं तेण सूलाठाणे कथं कणयसिंहासणं, तेहि य रायपुरिसेहिं पहओ खग्गपहारेहिं, देवप्पभावेण य पहारट्ठाणेसु समुट्ठियाणि गेवेयपमुहाणि For Private and Personal Use Only भोगोपभोगमाने रवि पालककथा ॥ ३१८ ॥
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy