________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DKE
%95%
पडिओ से पाएम, पणयगब्भपत्थणाहिं बहुप्पयारं तहा तहा भणिओ जहा जाओ सो अणुकूलचित्तो, तओ भणियमणेण-अहो सोमदत्त ! बाढमकहणिजमेयं, केवलं तुह असरिसपक्खवाएण विहुरियं मे हिययं, न एत्तो गोविउ पारेइ, अओ आयन्नेहि-भो महायस! जा एसा तुह दुहिया सा थेवदिणमझमि कुडंबक्खयमाणिस्सइत्ति लक्खणेहिं नाऊण मए भोयणे पारद्धे अकंडविणिवायतरलियचित्तेण तहाविहमणिर्ट गोविउमसहंतेण पुणो पुणो सिक्कारो कओ, ता भो महाणुभाव! एयं तं कारणं, इमं च सेट्ठी निसुणिऊण वजासणिताडिओब मुच्छानिमीलियच्छो इव खणं ठाऊण कहवि समवलंबियधीरभावो भणिउमाढत्तोभयवं! एत्तियमेत्तं जह तुमए जाणियं सुबुद्धीए । तह उत्तरंपि किंची जाणिहिसि अओ तयं कहसु ॥ १॥ जं पयडमिमं लोगे जो विजो मुणइ रोगिणो रोग । सो तदुचियमोसहमवि ता भंते ! कुणसु कारुण्णं ॥२॥ तुम्हाणणुग्गहेणं जइ देवगुरूण पूयणं कुणिमो । अम्हे अद्दीणमणा ता किमजुत्तं हवेज इह ? ॥३॥ निरुवगधम्माधाराण तुम्ह नोवेक्षणं खमं जेण । परहियकरणेकपरा चयंति नियजीवियपि ॥४॥ तम्हा उज्झसु संखोभमणुचियं कहह जमिह कायचं । पुवमुणिणोऽवि जेणं परोक्यारं करिसु सया ॥५॥
एवं सेटिणा कहिए ईसिमउलियनयणेणं जंपियं तेण-भो सोमदत्त ! सुनिचलं अंतिउम्हि सुह दक्षिणरजूए, एत्तोच्चिय महाणुभावा गिहिसंग मोत्तूण विजणवणविहारमन्भुवगया पुत्वमुणिणो, सेट्ठिणा भणियं-अच्छउ
%
%
%
%
%
For Private and Personal Use Only