________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अच्छउ परेण कहिए तहाविहे दुन्निमित्तपमुहत्थे । सयमवि दिढे कुसला जुत्ताजुत्तं वियारिति ॥३॥ अन्नं च-18 गहपीडामारीदुन्निमित्तदुस्सुमिणपमुहदोसगणा । देवाण पूयणाईहिं नूण सिग्धं उवसमंति ॥४॥ ता दढमणुचियमेयं कयं नरिंदेण धम्मपहवजं । गरुयाणं गरुउच्चिय उप्पजइ अहव सम्मोहो ॥५॥ इमं च सुयं कन्नपरंपराए राइणा, तओ पाउम्भूया अरई, उप्पन्नो पच्छायावो, पवहिओ महासोगो, चत्ता रजचिंता, इमं च परिभाविउं पवत्तो-अहो महापावोऽहं जेण मए एवंविहमकज्जमायरंतेण न गणिओ धम्मो, नावे-18 ६ क्खिओ अजसो, न अंगीकयं पोरुसं, नावलंबिया खंती, ता किमियाणि परिचयामि रजं?, पविसामि जलणं ? पव
ज्जामि वा वणवासं ?, केण वा कएण इमाओ पावाओ मोक्खो होहित्ति चिंतमाणस्स राइणो पडिहारेण गंतूण विन्नत्तं-देव! दुवारे नंदणुजाणपालगा समागया, ते य देवदंसणमभिलसंति, राइणा भणियं-लहु पवेसेह, एवं च मणिए पवेसिया तेण, ते य नियडिया चलणेसु, विनविउमारद्धा-देव! तुम्ह उजाणे भयवं अरिटुनेमी समोसढो, ता वद्धाविजह तुम्हे तयागमणेणंति, इमं च सोचा चिंतियं राइणा-होउ ताव सोगेणं, तं च भयवंतं केवलालोयमुणियतिलोयवावारं जहावित्तं पुत्तविणासहेउं दुनिमित्तमापुच्छिऊण उचियं करिस्सामित्ति विभाविऊण पयहो जिणाभिमुहं । इओ य सो अमच्चो मुणियसघन्नुसमागमो पयडीभविस्सह संपयं मज्झ कवडविलसियंति नियदुच्चरियसंकाए जच्चतुरंगममारुहिऊण जीवियभएण पलाणो वेगेण ।रायावि गओ भयवओ समीवं, तओ चित्तम्भतरुल
For Private and Personal Use Only