________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्रीगुणचंद महावीरच० ८प्रस्तावः
॥२८१॥
SSAGESAKALAEOमर
पन्नत्तत्ति, इमं च निसामिऊण पहिहियओ पुणो तं वंदिऊण गओ सो सट्ठाणं । अन्नम्मि य वासरे ईसि समुवलद्ध-18
चरमगेयाचेयणो गोसालो नियमरणसमयमाभोइऊण अप्पणो सिस्से सद्दावेइ, तेसिं पुरओ य इमं वागरेइ-भो देवाणुप्पिया !!
दीनि गो
शालकस्य मं कालगयं जाणिऊण मम सरीरं सुरहिगंधोदएण पक्खालिऊण सरसेण चंदणेण चचिऊण य महरिहं हंसल- पश्चात्ताप क्खणं पडयं नियंसावेजह, तयणंतरं सवालंकारविभूसियं सहस्सवाहिणीसिबिगासमारोवियं काऊण नीहरावेजह, सावत्थीए पुरीए सिंघाडगतियचउक्कचच्चरेसु इमं उग्घोसिजह, जहा-इमीए ओसप्पिणीए चउवीसाए तित्थयराणं चरिमो एस गोसालगजिणो तित्थयरत्तं पालिऊण समुप्पन्नकेवलो संपर्य सिद्धिं गओत्ति, इमं निसामिऊण ते सिस्सा विणएणं सवं पडिसुणंति, अह सत्तमदिणंमि परिणममाणंमि समुवलद्धसुद्धबुद्धिणा पुचदुचरियनिवहसुमरणुप्पन्नातुच्छपच्छायावेण चिंतियं गोसालेण
अहह महापावोऽहं अजिणंपि जिणं भणामि अप्पाणं । सचं च मुसावयणपि मुद्धलोयस्स साहेमि ॥ १॥ सिरिवद्धमाण तित्थंकरो गुरू धम्मदेसगो परमो। आसाइओ मए तह तेयनिसग्गेण दुग्गेण ॥२॥ दुद्धरसंजमभरधरणपचले मुणिवरे दहंतेण । निद्दह चिय बोही मए हयासेण एमेव ॥३॥
॥२८१॥ सच्छंदं उम्मग्गं पयट्टमाणेण तह महीवडे । अप्पा न केवलो चिय लोगोऽवि भवनवे खित्तो ॥४॥ अहवा समग्गभुवणत्तएऽवि तं नत्थि पावठाणमहो। कइवयदिणकजे मए अणजेण नो विहियं ॥५॥
For Private and Personal Use Only