________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
।। २५७ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इओ य-जा पुवभणिया दहिवाहणरायसुया चंदणाभिहाणा कन्नगा पढनसिस्सिणी भयवओ भविस्सइत्ति सकेण संगोवाविया आसि सा तक्कालं सयाणियराय मंदिरे निवसती गयगंगणे अणवरयं सुरविमाणाई इंताई गच्छंताणि य पलोइऊण निच्छियजिण केवलनाणसमुप्पाया पवज्जागरणुकंखिरी अहासन्निहियदेवयाए करयलेण कलिऊण समोसरणमुवणीया समाणी परमं पमोय संभार मुहंती तिपयाहिणादाणपुचगं वंदिऊण जिणमुवट्ठिया पञ्चज्जागरणत्थं ।
एत्यंतरे अन्नाओवि राईसरत लवर सेट्ठि सेणावइ मंतिसामंत कन्नगाओ जिगवइवयणायन्नण जायभववेरग्गाओ सङ्घविरइगहणत्थं तदंतियं पाउन्भूयाओ । तओ भगवया चंदणं पुरओ काऊण सहत्थेण दिक्खियाओ, पवज्जासमुज्जम| समत्था य बहवे जणा ठाविया सावयधम्मे, एवं एत्थ समोसरणे जाओ भगवओ चउधिहो संघो ॥ जायंमि य गुणरयणरयणागरंनि संघे भगवया इंदभूइपमुहाणं पहासपज्जवसाणाणं एकारसहंपि तेसिं सयलभुवणगयत्थसत्यसंगहधम्मयाई 'उप्पन्ने वा विगएइ वा धुवेइ वत्ति कहियाई तिन्नि पयाई, तेहि य पुचभवन्भत्थसमत्थ परमत्थसत्थवित्थारविय क्खणत्तणेण तक्कालुप्पन्नपन्नाइसय मुद्दहं तेहिं तयणुसारेण विरइयाई दुवालस अंगाई, तहा विश्यमागाणं च सत्तण्हं गणहराणं जायाओ विभिन्नाओ वायणाओ, मेअज्जपभासाणं अयलभाइअकंपियाण य परोप्परं समाज चेव, एवं च निवत्तिए सुत्तविरयणे इंदभूइपसुहाणं गणहरपयंमि ठावणनिमित्तमुवट्ठिए सयमेव भुवणबंधवे | अवसरंति कलिऊण पवरगंधबंधुरवा सुम्मिस्सचुण्णभरियं रयणत्थालं गहिऊण सुरनियरपरियरिओ सुरिंदो पाउ
For Private and Personal Use Only
प्रभासस्य
बोधः स
र्वेषां दीक्षा
चन्दनवालादीनां च.
॥ २५७ ॥