________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालायस भारसहस्सकोडिघडणुब्भडं महाचकं । जंबुद्दीवसमुग्गयवयणपिहाणं व घेत्तूण ॥८॥ उप्पइओ संगमओ दूरं गयणंगणं गुणविमुक्को । थालकरो तइलोकं भोत्तुं छुहिओ कयंतोच ॥९॥ तो तं सुमेरुचुन्नणयडमाहप्पपायर्ड चकं । मुक्कं सबससत्तीऍ तेण जयबंधुणो उवरिं ॥१०॥ तेणावि जिर्णिदतणू तडत्ति संताडिया गुरुभरेणं । आकरनहं निमग्गा महीऍ दढवजसंकुच ॥११॥ तत्थवि छज्जीवहियं झायंतं जिणवरं मुणेऊणं । वेलक्खमुवगओ सो चिंतइ तियसाहमो एवं ॥ १२॥ लल्लकचक्कपहओवि नेव पंचत्तमेइ जो एस । सो सत्थस्साविसओ ता संपइ किं करेमि अहं ? ॥ १३ ॥ एवंविहोवसग्गा दिहावि हरंति जीयमियराणं । किं पुण सरीरगोयरमुवागया दुस्सहा नूगं? ॥ १४ ॥ इइ विगप्पिऊण एगूणवीसइमोवसग्गपजंते जइ पुण अणुकूलयाए खोभिजइत्ति जायविन्भमेण संगमएण विणिम्मियं नाणामणिकिरणचिंचइयं पवरं विमाणं, तंमि समारूढो दिवाभरणपहाविच्छुरियसरीरो नियंसियविमलदुगुल्लो दिवं सामाणियदेविहि दंसेमाणो महुरेहिं वयणेहिं भयवंतं भणिउं पवत्तो-भो महरिसि! तुटोहि तुह सत्तेण तवेण खमाए बलेणं पारद्धवत्थुनिवहणेणं जीवियनिरवेक्खत्तणेणं पाणिगणरक्खणुजयमणेण य, ता अलाहि | एचो तवकिलेसाणुभावणेणं, जद भणसि ता पवरसुररमणीजणाभिरामं अणवरयपयट्टविसट्टनर्से विचित्तसत्तिजुत्ता-12 मरकीरमाणच्छरियं इमिणचिय सरीरेण तुमं नएमि तियसालयं, अहवा उत्तरोत्तरभयपरंपरापरूढजराइदोस-४
AGALBACCORROCATEGCA-वार
३९ महा-
For Private and Personal Use Only