________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
सहसिलामीरपकंपामलणुतालकासियदियंतराला
MAUSAMUHAMROGAM
गयघडाडोवडरियपथियसत्थेण विप्फुरतविजुपुजुप्पिच्छपउत्थकामिणीहिययदारिणा पहिटुनीलकंठकोलाहलिलेण पाउसकालेणं ३ न य विसट्टकंदोद्दकमलकल्हारपरागधूसरियरायहंसेण परिपक्कसस्ससंपयाभिरामधरणीमंडलेण गइंददाणगंधसरिच्छातुच्छसत्तच्छयपुप्फगुच्छुच्छलंतामोयवासियदियंतरालेण सरयकालेण ४ न य फुलंतफलिणीमंजरीपुंजपिंजरियवणविभागेण पहिट्ठपामरारद्धवणमलणुत्तालकंकेल्लिकलकललक्खिजमाणगामसंनिविसेण हेमंतागमेण ५ न य हिमतुसारसंमिलियसिसिरसमीरपकंपंतपहियमुक्कसिक्कारकेउणा ठाणठाणपज्जालियग्गिट्टियपासपासुत्तपावासुयनिवहेण परिफुटकुसुमट्टहासहसिरुजाणाभोगेण सिसिरसमएणंति ६। ___ इय धम्मज्झाणनिवेसगाढवक्खित्तचित्तपसरस्स । छप्पिवि उउणो पहुणो भीयच कुणंति न वियारं ॥ १॥
एवं च विहरमाणो वाणियगामं नगरमुवागओ, ठिओ य तस्स बहियाविभागे काउसग्गेणं । तत्थ य नयरे आणंदो नाम सावओ, सो य छटुंछटेणं निरंतरेणं तवोविसेसेण आयावेइ, तस्स य तवप्पभावणं ओहिनाणं समुप्पन्नं, तयणुभावेण य सो पडिमापडियन्नं जयगुरुं दहण अच्चंतभत्तिभरनिब्भरंगो गओ सामिसमीवं, जहाविहिं वंदित्ता भणिउमाढत्तो य-भयवं! चिरमहियासिया दुस्सहपरीसहा तुमए, अहो तुम्ह वजसारसरीरत्तणं अहो निप्पकंपत्तणं, पत्तं च इमस्स किलेसस्स तुम्हहिं फलं, जओ कइवयवरिसेहिं केवलणाणमुप्पजिहित्ति भणिऊण गओ सगिहं । सामीवि तत्तो निक्खमित्ता सावत्थीनयरीए विचित्ततवकम्मसणाहं दसमवासारत्तं अइवाहिऊण नयरीय
For Private and Personal Use Only