________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगवतो
श्रीगुणचंद महावीरच०
जयगुरूवि तत्तो निक्खमित्ता पट्टिओ तुन्नागसन्निवेसाभिमुहं तस्स य अंतरा तकालपरिणियाणि वहुवराणि स-11 पडिजुत्तमिति, ताणि पुण दोण्णिवि टप्परकन्नपुडाणि मजराणुरूवनयणाणि अइलंबमोट्टपोहाणि दीहरकंधराणि
वग्गुरकृता ६प्रस्तावः
पूजा दन्तु. |कसिणकुसंठाणसरीराणि अहरसीमासमइकंतदीहरदंताणि, गोसालो पेच्छिऊण जायपरितोसो सहासं भणइ-अहो ॥२१७॥
रहासेन भमिओऽम्हि पउरजणवएसु नियधम्मगुरुपसाएण, एत्तियकालं परियडतेण एरिसो संजोगो न कत्थवि पलोइओ।। | गोक्षेपः ता नूणं
गोशालय. PI तत्तिलो विहिराया जणेऽइड्रेवि जो जहि वसइ । जं जस्स होइ सरिसं तं तस्स दुइजयं देइ ॥१॥
| एवं च पुणो पुणो पुरा ठाऊण समुल्लवितो जाव न कहंपि विरमद ताव तेहिं बाढं पिट्टिऊण बद्धो पक्खित्तो दूय वसीकुडंगे, तत्थ य उत्ताणो निवडिओ अच्छइ, महया सद्देण य वाहरइ, जहा-सामि! कीस मं उवेक्खह !,
एसोऽहं एत्य वंसकुडंगे निवडिओ वट्टामि, सचहा मोअह इमाओ वसणाओत्ति पुणो पुणो उल्लवंतं तं सो सिद्वत्थो पडिभणइ-भद्द! सयं कडं सयं चेव भुंजाहि, किं मुहा परितप्पसि ?, सामीवि अदूरदेसं गंतूण करुणाए चिर
समसुहदुक्खसहणपक्खवाएण तं पडिवालिउमारद्धो, एत्यंतरे तेहिं नायं, जहा-एस कोइ दुसीलो एयस्स देवजदागस्स पीढियावाहगो छत्तधारगो वा होही. तेण एस एवं पडिवालेमाणो निचलो अच्छइ, ता न जुत्तं एयस्स
धरणंति चिंतिऊण मुक्को गोसालो. मिलिए य तंमि गंतं पवत्तो जयगुरू । कमेण य पत्तो गोभूमिमि, तत्थ य
SARALCASSESANSAR
MAHARASAASAR
For Private and Personal Use Only