________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E
कनकचूड
मोक्षः
श्रीगुणचंद 18 विगयकोऊहलो पडिनियत्तिस्सामि, तेण भणियं-अज! न जुजइ निसाए एत्य निमसंपि वसिउं, जओ इह पाउन्भमहावीरच० वंति पिसाया मिलंति वेयालवंदाई समुच्छलंति घोरफेक्कारसहा जायंति छिद्दपवे सा, अओ अलमत्थावत्याणणे, कुमा६ प्रस्तावः
रेण भणियं-जइ एवं ता तुम इहेव निलुको पडिवाडेसु खणंतरं जाव अहं संखेवेण पेक्खिउमागच्छामि, तेण भणियं-जं ॥२०६॥ मे रोयइत्ति, परं सिग्धं एजाहि जेण समइकंता जाममेत्ता रयणी, एवंति पडिव जिऊण कुमारो अइगओ वणगहणभं
इतरं, पजलंतदिवोसहीपहापसारेण य इओ तओ पलोयंतो पत्तो दूरविभाग, अह एगत्थ माहवीलयाहरे जालाउलं से पजलंतं जलणकुंड पेच्छिऊण सकारणमेयंति जायबुद्धी पहाविओ वेगेण तयभिमुह, जाव केत्तियपि भूभागं बच्चा ताव निसुणइ साहगविहिवुकमंतसाहगं पडुच सको चेडयसुरं समुलवंतं, कहं तं
रे मुद्ध! मरिउकामोऽसि नूण जं मंतसाहणं कुणसि । अविगपिऊण पुर्व सबुद्धिविभवस्स माहप्पं ॥१॥ किं कोऽवि तए दिठ्ठो निसुओ वा साहगो महियलंमि । जो साहमि चुक्को मुक्को हि मए जमेणं व ॥२॥ जह इयरदेवमंताण सुमरणं कुणसि तं जहिच्छाए । तह मज्झवि कुणमाणो न भवसि तं निच्छियं एत्तो ॥३॥ कयमणपरिकम्मेहिं मुणिनाहेहिवि दुसाहणिजोऽहं । पायडियकूडकवडो न चेडओ किं सुओ तुमए? ॥४॥
" इमं च भणिज्जमाणं कुमारेण निसुणिऊण चिंतियं-नूणं कोइ महाणुभावो साहणविहिपरिभट्ठो एस चेडएण निभच्छिऊण हणिजइ लग्गो, ता जुत्तं मम एयपरित्ताणंति विगप्पिऊण दाहिणकरण नीलमणिच्छायं छुरियं ।
॥२०६॥
For Private and Personal Use Only