________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ६ प्रस्तावः
॥ २०५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandr
जम्मिय पियति तरुणा दइयामुहकमललद्धसुहवासं । मइरं मयरद्धयजीवणेक्कपरमोसहिरसं व ॥ ५ ॥ वेइल्लमउलदसणा कुवलयनयणा मरालरवसद्दा । उग्गायइव जहियं उउलच्छी कमलवयणेण ॥ ६ ॥ सुमरियपणइणिवग्गं पहियसमूहं विलुत्तचेयन्नं । वउलाण कुणइ गंधो विसपुप्फाणं व पसरतो ॥ ७ ॥ जम्मिय उच्चा तरुणो वियसियसिय कुसुमगुच्छ संछन्नो । तारानियरा उलगयणदेस लच्छि विडंवंति ॥ ८ ॥ • एवं गुणाभिरामे य पत्ते वसंतसमए सो सूरसेणकुमारो तक्कालदेसंतरागयवणियजणोवणीयपवरतुरंगमाभिरूढो विसेसुज्जलनेवत्थेण परिगओ जणेण पयट्टो काणणसिरिं पेच्छिउं, गच्छंतस्स य विवसीभूओ तुरंगमो विवरीयसिक्खतणेण य जहा जहा वेगपडिखलणत्थं रजुमायड्डइ कुमारो तहा तहा अपत्थसेवाए उइन्नरोगोव वेगेण सो गंतुमारद्धो, दूरपरिमुक्कपरियणो य दुक्कयकम्मुणव निवाडिओ कुमारो एगागी महाडवीए घोडएण, परिस्समकिलंतो य मओ एसो, कुमारोवि तहाभिभूयो हओ तओ सलिलमन्नेसिउं पवत्तो, अइगंभीरयाए अडवीए कर्हिचि तमपावभाणो निसन्नो सिसिरतरुच्छायाए, चिंतिउमारद्धो य-अहो कुडिला कज्जपरिणई अहो सच्छंदाभिरई दुललिओ दहवो, जं सबहा अपरिचिंतियंपि कज्जं एवमुवदंसेइ, अहवा किमणेण ?, सत्तधणो चेव सप्पुरिसजणो होहित्ति, एवं च विगप्पमाणो जाव खणंतरं विगमेइ ताव समागओ एगो पुलिंदगो गहियकोदंडो करकलियबाणो तं पएसं, सपणयं पुच्छिओ य अणेणं, जहा - भद्द ! को एसप्पएसो ? कत्थ वा सलिललाभोत्ति ?, तेण भणियं कार्यंबरीए महाडवीए
For Private and Personal Use Only
सूरसेना
पहार:.
॥ २०५ ॥