________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailassagarsur Gyanmandir
विवाहा.
भिनंदिओ राइणा, पावाहदिवसो, तओ कयमणवाडापायनरनिवहाणगाणोवि विवाहम
श्रीगुणचंद मित्तं पेसिओ सरसेणकमारो, अविलंबियपयाणगेहि पत्तो सिरियलनयरसमीवं, निवेइयं जियसत्तुनरिंदस्त कुमारागमगं, महावीरच०
परितुह्रो एसो, दावियं पियनिवेयगाण पारिओसियं, समाइट्ठा य अणेण नियपुरिसा-अरे मोयावेह बंधणबद्धं जणं ६ प्रस्ताव
दवावेह अविसेसेण महादाणं सोहावेह रायमग्गे कारावह हट्टसोहाओ पयट्टेह महूसवं मजेह मंगलतूरं वायावेह ॥२०४॥
हरिसुकरिसकारए जमलसंखे, ढोवेह करणुगं जेण निगच्छामो कुमाराभिमुहं, संपाडियं इमं रायसासणं पुरिसेहि, निग्गओ राया, दिवो यऽणेण लच्छीसमागमसमूसुओ चेव महुमहणो कुमारो सुरसेणो, दूराचिय पणमिओ कुमारणं, गाढमालिंगिऊण अभिनंदिओ राइणा, पवेसिओ महाविभूईए पुरं, दिनो उचियठाणे जन्नावासओ, अन्नपि संपा|डियं तकालोचियं कायचं, कमेण समागमो विवाहदिवसो, तओ कयमजणो गहियसुंदराभरणो पवरचारुवारणाधिरूढो
|संखकाहलागन्भगंभीरतूरनिग्घोसपूरियदिसामंडलो गहियकणयदंडधयवडग्यायनरनिवहाणुगओ मंगलपहाणगायंमतगायणसणाहपेच्छणयसंकुलो पइन्नवरवासधूलिधूसरियमणहरुत्तालनचंतवेसविलओ कुमारो सुरसेणोवि विवाहम
डवमागओ, कयं से सासुयाए उचियकरणिजं, पेसिओ कोउयहरयं, दिवा अणेग पसाहिया विविहवन्नएहिं विभू|सियंगमंगा पवररयणालंकारोहिं नियंसिया निम्मलखोमजुयलयति चचिया हरिचंदणेणं पडिनद्धा सुरहिसियकुसुमदामहि, तं च दवण पुत्वभवदढपेम्मदोसेण सहसा वियंभिओ कुमारस्स अणोरपारो पेमपसरो, चिंतियं चऽणेण-अहो निरुवमा रूवसंपया अहो अखंडियपसरं सरीरलावणं, असारेवि संसारे एरिसाई कण्णगारयणाई दीसतित्ति पमोयमुव
CACACANCCCCCCADA
॥२०४॥
For Private and Personal Use Only