________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
महावीरच०
श्रीगुणचंद 18/वित्तीए पइदिणं सुहेण निवहतं, तं च दट्ठण चिंतियमणेण-अहो एयस्स इमा अणुवरोहिणी वित्ती अचोरहरणि जं| मंखलिनो
भंडोलं निचंदुहा कामधेणू असलिला सस्सनिष्फत्ती अपरिकिलेसो महानिही, ता जीविओऽम्हि चिरकालाओ जे मखत्वं ६ प्रस्ताव
गोशालोपाविओ एस परमोवाओत्ति विगप्पिऊण गओ मंखस्स समीवं, पडियन्ना तस्स सेवा, सिक्खियाइं गायणाई, अह ।
त्पत्तिथा तंमि पुत्वभवभज्जाविरहवजजजरियहिययंमि पंचत्तमुवगए मुणियतत्तं व अप्पाणं मन्नंतो महया वित्थरेण चित्तफल६ गमवरमालिहाविऊण समागओ निययमंदिरं, भणिया नियगेहिणी-पिए ! पाडेसु संपयं छुहासिरे वज्जासणि पगुणा 5
भवाहि य विहारजताए, तीए वुत्तं एसा पगुणाऽहं, वञ्चसु जत्थ भे रोयइ, तओ चित्तफलगं घेत्तुं तीए समेओर नीहरिओ सो नयरीओ, तचित्तीए परिन्भमिउमारद्धो य देसंतरेसु, तवासिलोगोऽवि पुवदिट्ठनाएण तमागयं पेच्छिऊण मंखो आगओत्ति वाहरइ, एवं मंखली मंखोवइट्टपासंडसंबद्धेण मंखो जाओत्ति । अन्नया य सो परिभमंतो पत्तो सरवणसन्निवेसे, ठिओ गोबहुलमाहणस्स गोसालाए, तत्थ निवसमाणस्स पसूया सुभद्दा, जाओ से दारगो, कयं उचियसमए गुणनिप्फनं गोसालोत्ति नामं, संवडिओ कमेणं, अइकतो बालत्तणं, सो य दुट्ठसीलो सभावेणं, कुणइ विविहाणत्थे सभावेण, न वट्टा आणानिदेसे, सिक्खविजमाणो पवहइ पओसं । अवि यसम्माणदाणपगुणीकओवि उजुत्तणं खणं धरइ । सुणपुच्छंपिव पच्छा कुडिलत्तं झत्ति दंसेइ ॥१॥ अत्थक्कजंपिरं मम्मवेहगं कूडकवडपडिबद्धं । वेयालं पिव तं पेच्छिण को को न संकेड ॥२॥
॥१८५॥
For Private and Personal Use Only