________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2
4-%
मथुरायां जिनदास
साधुदासी
च.
श्रीगुणचंद सिचउप्पयाण पञ्चक्खाणं, अन्ने य अंगी कया वहवे अभिग्गहविसेसा, अह घेणूणमभावे साहुदासी साविगा दिवसे महावीरचना
दिवसे गोरसं आभीरिहत्थाओ गिण्हइ, अन्नदियहे य तीए आभीरी भणिया, जहा-भद्दे ! तुम पइदियहं मम घरे ५प्रस्ताव
महियं घेत्तूण आगच्छेजाहि, अहं जेत्तियं तुम आणेसि तेत्तियं गिहिस्सामि, अन्नत्य मा वचिहिसि, पडिवन्नं च ॥ १७९॥ इमं तीए, एवं च पइदिगदंसजेणं निकवडकयविक्कयकरणेण य समुप्पन्नो तासिं परोप्परं सिणेहाणुबंधो, अंतरंतरा
व साविगा से गंधपुडिगाइदाणेण उवयारं करेइ, इयरीवि सविसेसं दुद्धं दहिं पणामेइ, अन्नया य आभीरीए कन्नगा|विवाहो पारद्धो, तओ सा जिणदासं साहुदासिं च सपणयं भणिउमारद्धाPI जइविन आसणदाणेऽवि तुम्ह सामत्थमत्थि मे किंपि । तहवि सिणेहवसेणं किमवि अहं विनविउकामा ॥१॥
किर गुरुमणोरहेहिं सुहिसयणविसिट्ठगोट्टिकजेष । अम्हारिसेण जायइ सुचिरेण महूसवारंभो ॥२॥ तुम्हारिसाण पुण पुषजम्मसुविढत्तपुन्नविभवाणं । पइदियहमूसवच्चिय लीलाए संपयति ॥३॥
एयं च उल्लवंती सा भणिया सेटिणा-भद्दे । फुडक्खरेहि भणसु जमिह पओयणं, तीए मणियं-अम्ह घरे विवाहो पारद्धो, अओ तुम्हेर्हि तत्थ भोयणं कायर्ष, सेटिणा मणियं-को दोसो, कीरइ, केवलं बहुगेहवावारवावडत्तणेणं न पारेमो मुहुत्तमेत्तंपि गिहं परिचइउं, अओ न कायचो तुमए चित्तसंतावो न वोढवो अभत्यणाभंगसमुभवो अवमाणो न गणियचं निदक्खिन्नत्तणं न मोत्तवो मणागपि पुवपणओ, न हि निकवडसिणेहाणुबंधो सम
CARRANGABAR
OROSCARRORSCOST
॥ १७९॥
For Private and Personal Use Only