________________
Shri Mahavir Jain Aradhana Kendra
श्री गुणचंद महावीरच ० ५ प्रस्तावः
॥ १७४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत्तोच्चिय पसमविवज्जियाण सच्चा निरत्थिया किरिया । उक्किट्ठतवोऽविहु होइ केवलं भुक्खमारो सो ॥ ३ ॥ जह पचयाण मेरू नईण गंगा मियाण पंचमुहो । पक्खीण जहा गरुडो सेसाही सयलभुयगाण ॥ ४ ॥ जह साहूण जिनिंदो मणीण चिंतामणी तहा पसमो । सारो समत्यधम्मस्स तेण एत्थेव जइयवं ॥५॥ जुम्मं ॥ अलं पसंगेणं । सो खमगजिओ जोइसदेवेसु अहाउयं पालिऊण चुओ समाणो कणगखले आसमपए पंचतावससाहिवइस्स कुलवइणो गिहिणीए उपवन्नो दारगत्तणेणं, जाओ य उचियसमए, कथं से कोसिओत्ति नामं, सो य सभावेणं चंडरोसो, थेवावराहेऽवि सेसतावसकुमारे कुट्टेति, ते य तेण ताडिजमाणा नियनियपिऊणं साहेंति, तेहि य केण कुट्टियन्ति पुच्छिजमाणा निवेइंति कोसिएणं, तत्थ अन्नेऽवि तावसकुमारगा कोसियाभिहाणा अत्थि अओ न मुणिज्जइ केणावित्ति तबिसेसोवलंभनिमित्तं तप्पभिरं ठावियं चंडकोसिओत्ति नामं, तद्दिणाओ आरम्भ पावियं च पसिद्धि, एवं सो चंडकोसिओ जाओत्ति । अन्नया य कुलवई पंचत्तमुवगओ, पच्छा सो सेसतावसेहिं कुलवइपए निवेसिओ समाणो तत्थ वणसंडे अचंतं अज्झोववण्णो, अणवरयं अदुवापुचपायवसेयणपालणपरो कालं गमेइ, सेसतावसे य पुप्फफलाई तहिं गेण्हंते पयत्तेण निवारेइ, ते य तत्थ कुसुममेत्तंपि अपावमाणा गुरुम्मि व गुरुपुत्तगंमि पवट्टियवंति सुमरिऊण तत्रयणमविकूलंता दिसोदिसिं गया, जोऽवि गोवालगाई तत्थ फलाइनिमित्तमे तंपि हंतूण सो निद्धाडेर, जाया य समीवगामनगरेसु पसिद्धी जहा चंडकोसिओ उबवणं अवलोइउंपि न देइ । अन्नया य
For Private and Personal Use Only
मण्डूकीविराधना ज्योतिष्क
ता तापसः
॥ १७४ ॥