________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परावत्तो रयणेसु वइरसदो ॥ तं च रक्खेइ खंचियचलियासणागया खंडलकरकलियकणयकलसवि हियरजाभिसेओ तक्कालसंगहियउग्गभोगरायन्न खत्तियचउन्विहपहाणपरियरो सुरवइविइण्णकणयकडयतु डियमणिमउडपमुहदिव्वालंकारालंकियसरीरो सिरिउसभनराहिवो ॥
कसिणासाढचउत्थीऍ चत्तसन्वत्थसिद्धिवासो जो । उत्तरसाढानक्खत्त जोगमिंदुमि संकते ॥ ४ ॥ कुलगरनाभिस्स गिहे चोदसगयपमुहसुमिणकयसूओ । मरुदेवीए गन्भे पाउन्भूओ महाभूई ॥ ५ ॥ पुण्वज्जियपुण्णसमूहचलियसिंहासणेण सकेण । भत्तीए जस्स पणया जणणी गन्भावयामि ॥ ६ ॥ चेत्तबहुलट्ठमीए उत्तरसाढासु अद्धरत्तंमि । भुवणजणजणियतोसो जाओ जो पुण्णचंदोव्व ॥ ७ ॥ जस्स य जम्मणकम्मं तक्खणचलियासणा उ अकरिंसु । निययहिगारणुरूवं छप्पण्णदिसाकुमारीओ ॥ ८ ॥ बत्तीससुरिंदेहिं नीसेसामरसमूहसहिएहिं । मेरुंमि जम्ममज्जणमहूसवो निम्मिओ जस्स ॥ ९ ॥ जस्सोरुवसभलंछणदंसण संजायहरिसपुलएण । सिरिनाभिनरिंदेणं उसभोति पइट्ठियं नामं ॥ १० ॥ सुररायपाणितलसंठिओच्छुलट्ठि करे धरंतेण । जेण जहत्थभिहाणं निम्मियमिखावंसस्स ॥ ११ ॥ लेप्पमुहा बावत्तरी कला जेण देसिया पढमं । बहुभेयं कासव लोहचित्तघडवत्थसिप्पं च ॥ १२ ॥ कम्मं च खेत्तवाणिज्जपमुहमाई निदंसियं जेण । अविपककणविभक्खणदुक्खियजण जलणपयणं च ॥ १३ ॥
For Private and Personal Use Only