SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir करणं. श्रीगुणचंद | देवलोए सोहम्माए सभाए अणेगर्देवकोडिपरिघुडस्स सहस्सनयणस्स पुरओ जायतेसु तियसेहिं समं विविहसमुल्लासु तिप्रशंसा धीरत्तणगुणवन्नणपत्यावे भणियं पुरंदरेण-भो भो सुरा! अपुवं किंपि भयवओ बद्धमाणसामिस्स वालत्तणमणुपत्तस्सविद सरसर्पपराप्रस्ताव धीरत्तणं सरीरपरक्कमो य, जं न तीरइ केणापि बलपगरिसकलिएण देवेण दाणवेण वा सयमेव पुरंदरेण वा भेसिउं, ।१२५॥ परसमेण वा पराजिणिउंति । एवं च निसामिऊण एगो सुरो अञ्चतकिलिट्ठचित्तत्तणओ अतुच्छमिच्छत्तुच्छाइय विषेयत्तणओ य चिंतिउमारद्धो, कहं? जह तह जंपियरम्मं सच्छंदुद्दामचिट्टियसणाहं । मुक्काववायसंकं धना पावंति सामित्तं ॥१॥ किं संभविज एयं जं बालंपिंहु न खोभिउं सका । अविचिंतणिजमाहप्पसालिंणो देवदणुवइणो? ॥२॥ अहवा हत्यट्ठियकंकणस्स किं दप्पणेण परिमिणणं १ । गंतूण सयं चिय तस्स धीरिमं लहु परिक्खामि ॥३॥ 18 एवं संकप्पिऊण जत्य सामी अभिरमइ तत्य आगंतूण तरुवरस्स हिडओ खोमणत्थं एगं महापमाणसरीरं अंजणपुंजगवलगुलियापडलकसिणप्पभोलिसामलियवणनिगुंज तंबचूडचूडाइरेगरतलोयणं विजुदंडचंचलललंतलोलजी-1 हाजुयलं उक्कडकुडिलबटुलकक्खडफडाडोवकरणदच्छं जुगक्खयखुभियसमीरघोरघोसं अणाकलियपयंडरोसवेगं ॥ १२५ ॥ तुरियगमणं संमुहर्मितं दिवमहाविसं सप्परूवं पिउवइ, सामीवि तं तहारूवं लीलाए अबलोइऊण जुन्नरजुखंडं व वामहत्येण उडे दूरे निच्छुभइ, ताहे देवो विचितेइ-एसो एत्य न ताव छलिओ। अह पुणोऽपि सामी तिदूसएण । For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy