________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणं.
श्रीगुणचंद | देवलोए सोहम्माए सभाए अणेगर्देवकोडिपरिघुडस्स सहस्सनयणस्स पुरओ जायतेसु तियसेहिं समं विविहसमुल्लासु तिप्रशंसा
धीरत्तणगुणवन्नणपत्यावे भणियं पुरंदरेण-भो भो सुरा! अपुवं किंपि भयवओ बद्धमाणसामिस्स वालत्तणमणुपत्तस्सविद सरसर्पपराप्रस्ताव
धीरत्तणं सरीरपरक्कमो य, जं न तीरइ केणापि बलपगरिसकलिएण देवेण दाणवेण वा सयमेव पुरंदरेण वा भेसिउं, ।१२५॥ परसमेण वा पराजिणिउंति । एवं च निसामिऊण एगो सुरो अञ्चतकिलिट्ठचित्तत्तणओ अतुच्छमिच्छत्तुच्छाइय
विषेयत्तणओ य चिंतिउमारद्धो, कहं?
जह तह जंपियरम्मं सच्छंदुद्दामचिट्टियसणाहं । मुक्काववायसंकं धना पावंति सामित्तं ॥१॥ किं संभविज एयं जं बालंपिंहु न खोभिउं सका । अविचिंतणिजमाहप्पसालिंणो देवदणुवइणो? ॥२॥ अहवा हत्यट्ठियकंकणस्स किं दप्पणेण परिमिणणं १ । गंतूण सयं चिय तस्स धीरिमं लहु परिक्खामि ॥३॥ 18
एवं संकप्पिऊण जत्य सामी अभिरमइ तत्य आगंतूण तरुवरस्स हिडओ खोमणत्थं एगं महापमाणसरीरं अंजणपुंजगवलगुलियापडलकसिणप्पभोलिसामलियवणनिगुंज तंबचूडचूडाइरेगरतलोयणं विजुदंडचंचलललंतलोलजी-1 हाजुयलं उक्कडकुडिलबटुलकक्खडफडाडोवकरणदच्छं जुगक्खयखुभियसमीरघोरघोसं अणाकलियपयंडरोसवेगं ॥ १२५ ॥ तुरियगमणं संमुहर्मितं दिवमहाविसं सप्परूवं पिउवइ, सामीवि तं तहारूवं लीलाए अबलोइऊण जुन्नरजुखंडं व वामहत्येण उडे दूरे निच्छुभइ, ताहे देवो विचितेइ-एसो एत्य न ताव छलिओ। अह पुणोऽपि सामी तिदूसएण
।
For Private and Personal Use Only