________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ४ प्रस्तावः
॥ ११३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मालईमलियाकमलरेहंतयं, मालममिलाणमलिवलयलीढंतयं । किरणजाल सुतं सर्ति सुंदरं, नियतमपसरमइरुग्गयं दिणयरं ॥ ३ ॥ कॉलहडंडग्गलोलंत सियधयवडं, पुग्नकलसं च सुहकमलगंधु-भडं । कुमुयकल्हाररम्मं महतं सरं, बहुलकल्लोलमालाउरं सायरं ॥ ४ ॥ विषिमणियमसाल विमाणं वरं, कंतिकब्बुरियगयणं च रयणुकरं ।
घूमरहिये तहा हुयवहं सुमिणए, देवि वयणमि पविसंतयं पेच्छए ॥ ५ ॥
पेच्छिऊण य इमे सुमिणे हरिसुद्धसियरोमकूवा परमाणंदमुवहंती गया सिद्धत्थपत्थिवसमी, कहिओ चउदसमहासुमिणोवलंभवइयरो, तेणावि नियमइविभवाणुसारेण समं चिंतिऊण भणिय-सुंदरि ! सयलनरिंदसंदोह बंदणिजो निरुवकम विकमकं सत्चको निप्पडिमपयावपरिभूयरविमंडलो निरुवमसत्तो पत्तो ते भविस्सइ, सायरं पडिच्छिऊन य इमं अणाइक्खणिजभूरिहरिसप भारमंथर गई गया नियभवणं, तहिं च देवगुरुसंबद्धाहिं मंगलाहिं असिवोवघायदक्खाहिं सुहावहाहिं कहाहिं रयणिसेसमइवाहिउं पउत्तत्ति, राइणावि जाए पभायसमए समाहूया अटुंगनिमित्तसत्थपरमत्यवियवखणा नेमित्तिगा, आसणदाणपुषयं सकारिऊण पवरवत्थाइणा निवेइओ देवीदिट्ठच उद्दसमुमिणवृत्तंतो, तओ ते सम्मं निच्छिऊण परोप्परं जहावद्वियमत्थं भणिउमारद्धा-देव ! एयारिससुमिणाणुभावेण नृणमुप्पजिही
For Private and Personal Use Only
त्रिशलास्वमाः.
॥ ११३ ॥