________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ४ प्रस्तावः
॥ १०३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाओ गाढं पमोओ, परिभाषियं च जहा धुवं एए सब उणयति, तहावि पुच्छामि एयं को पुण एत्थ वइयरोति परिभाविय पुट्ठो गोउलाहिवई, कस्स भो एए पुत्तगत्ति ?, तेण भणियं देव ! नम संबंधिणो, गेहिणीए आचालकालाओ उ वढियत्ति, राइणा भणियं-संमं साहेसु, जायसंखोभेण तेण सिद्धो नई कूलाओ आरम्भ सयलो वुत्तंतो, एयमायन्निऊण राइणा परमहरिसपगरिसमुब्वहंतेण ते दोऽवि दारगा गाढमालिंगिय उच्छंगे निषेसिया, गोउलनायगेण भणियंदेव ! पुरावि मए विविह चेट्ठाहिं नाया एए जहा करसद सामंतस्स वा सेणावइस्स वा नरवइस्स वा मग्गे गच्छंतस्स | केणावि विसमपओगेण पन्भट्ठा होहिंति, कहमन्नहा एएसिं पइदिपि मट्टियाघडियदो घट्टघडभेडणेण य कित्तिमतुरयघट्टपयट्टणेण य संपिंडियसरिंडयपरिकप्पिय संदणवाहणेण य वुद्धिपइट्ठियकठ्ठलट्ठिखग्गुब्वहणेण य चाउरंगसेणासंमदुद्दाम संगामपरिकष्पणेण य डिंभाण गामागरनगरपसायदाणेण य विविहा कीला अहेसि ?, न य एवंविहा चेट्ठा पागयसुयाण होइ, तहा सन्ववेलासु मम तुम्ह दंसणत्थमेतस्स एयाणवि नरिंदभवणदंसणकए गाढनिबंधो आसि केवलमहं वावत्तिऊण विसिडवत्थदाणेण दिट्ठियंचणेण य पुरा एंतो, इहि पुण गाढनिबंधं काऊण मम खर्णपि पुट्ठि अमुंचमाणा समागयत्ति, अहो महाणुभावेण कहं ममोवयरियंति चिंतंतेण रखा परमपमोयभरनिव्भरंगेण दिनं तस्स | तं चैव गोडलं गामसयं च आचंदकालियं सासणनिवद्धं भुत्तीए, पभूयवत्थतंवोलाइणा य पूइऊण पेसिओ सद्वाणंति । सयपि पुत्तजुयलपरियरिओ गओ सूरिसमीवं, वंदित्ता परमायरेणं निवेइओ पुत्तसमागमवुत्तंतो, सूरिणा भणियं - महा
For Private and Personal Use Only
पुत्रयुगल
समागमः
॥ १०३ ॥