________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
श्रीमहा०
चरित्रे
साध्यागमा दानादि उपदेशश्च.
१ प्रस्ताव:
॥४॥
ॐॐॐॐ
गहियभत्तपाणेहि य पडिनियत्तिऊण जीवोवरोहरहिए थंडिलंमि पडिक्कता ईरियावहिया आलोइयं भत्तपाणं कयं चितिवंदणं विहिओ तक्कालोचिओ सज्झाओ, सुहज्झाणेण खणंतरं गमिऊण समुझिय रागदोस मुणिणो परिजिमियत्ति, गामचिंतगोऽवि कयत्वमप्पाणं मन्नतो भोत्तूण समागओ तेसिं सगासे भणि पवत्तो-भयवं ! आगच्छह तुम्हे जेण नगरगामिणिं वत्तिणि उवदंसेमि, तो पत्थिया साहुणो तेण सद्धिं, तेर्सि च मज्झे एगो मुणी धम्मकहालद्धिसंपन्नो, तेण य णायं-जहा एस धम्मजोगोत्ति, ता अवस्सं सद्धम्मे निजुंजियब्यो होइत्तिचिंतिऊण भणिओ सो गामचिंतगो-भो महायस! कुमग्गपरिन्भमणपीडियाणं तण्हाछुहाभिभूयाणं अम्हाणं तहाविहपडिवत्तीए असणपाणदाणेण य परमोवयारी तंऽसि ता किंपि अणुसासिउं समीहामो, गामचिंतएण भणियं-भयवं! किमेवमासंकह नियसिस्सनिब्बिसेसं सिक्खवेहित्ति, तओ साहुणा पारद्धा धम्मदेसणा, जहा
धणुसिक्खाविरहियपुरिसखित्तसरजणियराहवेहं व । तुडिजोगा मणुयत्तं लभृणं कुसलबुद्धिमया ॥५०॥ सग्गापवग्गफलसाहगस्स धम्मस्स पायवस्सेव । मूलं सम्मत्तमहो जाणेयब्बं पयचेणं ॥५१॥ मिच्छत्तपंकपडलावलुत्तसन्नाणनयणपसराणं । सिरसूलमूलमेसा जणाण सम्मत्तवत्तावि ॥ ५२॥ जुत्ताजुत्तं केणवि करुणापरबुद्धिणोवइटुंपि । दुस्सुमिणपिव सोउं नेव वंछंति तुच्छमई ॥५३॥ दढमूढगुरुपरूवणवसेण कम्मं च तं पकुव्वंति । जेण निमजंति अहो कूवक्खणणुजयनरो व ॥ ५४॥
For Private and Personal Use Only