________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निउणो मंतवियारे तंतपओगेसु कुसलबुद्धी य । पुरिसकरितुरयनारीगिहलक्खणबोहनिउणो य ॥ ३॥ आउजनदृयप्पओगबहुभेयगेयचउरो य । किं बहुणा?, सव्वत्थवि गुरुब सो पगरिसं पत्तो ॥ ४ ॥
एवं च गहियकलाकलावं कुमरं घेत्तूण गओकलायरिओ नरवइसमीवं, अब्भुटिओ परमायरेणं नरवडणा, दवावियासPणो उवविठ्ठो पुट्ठो य-किमागमणकारणति, कलायरिएण भणियं-देव ! एस तुम्ह कुमारो गाहिओ नीसेसकलाओ सुरगु-18
रुव पत्तो परमपगरिसं, न एत्तो उत्तरेण गाहियत्वमत्थि, ता अणुजाणेउ देवो अम्हे सट्ठाणगमणायत्ति, अह अकालक्खेवसिक्खियकुमारकलाकोसलसवणपवढमाणहरिसभरनिम्भरण नरवइणा आचंदकालियसासणनिबद्धदसग्गहारदाणेण पवरचामीयररयणरासिवियरणेण विसिढवत्थफुलतंवोलसहत्थसमप्पणेण य सम्माणिऊण परमायरेणं पेसिओ कलायरिओ सहाणं, कुमारोऽवि निउत्तो गयतुरयवाहीयालीसु समकरणत्वं, सो य दढासणबंधधीरयाए महाबलेण य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे पवणजवणवेगे परमजचे चउद्दस तुरंगमे अट्ठ महामल्ले य, एवं च राया असमबाहुबलेण य मइपगरिसेण य कलाकोसलेण य नयपालणेण य विणयपवत्तणेण य समओचियजाणणेण य असरिससाहसत्तणेण य मयणाइरेयरूवविभवेण य जणवच्छलचणेण य बाढमक्खित्तचित्तो कुमारमेकमेव पढावेइ मंगलपाढेसु लेहेद चित्तभित्तिसु निसामेइ कित्तीसु गायावेइ गीएसु अभिणचावेद नहेसु, अविय
रुहेवि दुट्ठसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुवं पयासेइ ॥१॥
KAKAAAAAACARA
१६ महा.
For Private and Personal Use Only