________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद ततस्स परिवारो?, तेहिं भणियं-कुमार! नियसरीरमेत्तो, कुमारेण भणियं-जइ एवं ता
सिंहेन युमहावीरच० निरत्ययं धी धी वित्थरंति किं पत्थिवा विगयलज्जा । नियभुयबलावलेवं गिजंतं मागहजणेण ? ॥१॥
द्धम् शौ३ प्रस्ताव
यस्य काष्ठा, बहुसुहडकोडिसंबुडहरिकरिसंमददलियमहिवठ्ठा । असहायं केसरिणं जमिमे न सरंति भयविहुरा ॥२॥ ॥४८॥ एसो जयंमि धन्नो जणणी एयस्स चेव पुत्तमई । जस्स गलगजि एणवि गरुयावि मुयंति नियजीयं ॥ ३ ॥
जस्सऽनिवारियपसरं पोरिसमेवंविहं परिप्फुरइ । एगागिणोऽपि स कहं न लहइ पंचाणणपसिद्धिं ? ॥ ४ ॥
इय सुचिरं तं पसंसिऊण गरुयकोऊहलाऊरिजमाणमाणसो नियत्तियसेसपरियरो रहवरारूढो चलिओ गुहाजाभिमुहं कुमारो, कमेण य स पत्तो गुहादेसं, एत्यंतरे दसणकोउगेण मिलिओ बहुलोगो, ठिओ उभयपासेसु,15
कओ महंतो कोलाहलो, अह कलयलायन्नणजायनिहाविगमो जंभाविदारियरउद्दवयणो परिभुत्तकुरंगरुहिरपाडलुग्गारदाढाकडप्पेण संझारुणससिकलं व विडंबमाणो पडिधुणियकडारकेसरो सदुब्भडकंधरो उविलिरमहललंगूलबेल्लिताडियधरणितडाराववहिरियदियंतरो पढमपाउसमेहोब गजंतो उढिओ केसरी, लीलाए मंदं मंदं कुमारहुत्तमवलोइउं पवत्तो य, तिविधि निरूवयंतो फलभरेण य सस्सं निसुगंतो केयाररक्खिगाजणरासए करतो तस्सालावं 8 ॥४८॥ पेच्छंतो काणणरम्मयं ताव गओ जाव निवडिओ चक्खुगोयरे स सारंगाहिवो, तं च दद्रूण चिंतियं कुमारेण-अहो एस महाणुभायो महीए चरणेहिं परिसकइ, अहं पुण पवरतुरयसंपगहियं विचित्तपहरणपडिहत्यं रणज्झणिरकिंकिणी
SARKARSASR-
R
गरुयकोऊहस, एत्यंतरे विगमो जमानारो सदूलभडकालाए मंद महातो तस्मासाही
""C%
C2%A6AGAGAGAGACACAS
ESS
For Private and Personal Use Only