________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानु
क्रमः.
श्रीगुणचंद महावीरच ।।११।
ARMONALISASARAGALX
नृपकृतो महः
१२५ कूर्मारनामे गोपोपसर्गः शक्रकृता निर्भ- लयं गंगायां प्रवेशः नास्तिकवाक् वर्धमाननामकरणं सुरपिशाचसर्परूपा- संना दूइज्जंताश्रमे गमनं वर्षायाः जालन्धरे गमनं ईशानचन्द्ररक्षा यो। भ्यामभीतिः लेखशालानयनं १२७ पक्षे गते निर्गमः अभिग्रहपंचकं १४८ गिनीशान्तिः परस्त्रीनियमः गृहे आयशोदाभिधानकारणं १३० वर्धमानग्रामस्यास्थिग्रामत्वे हेतुः वृषस्या
गमनं भार्यामरणश्रवणं धर्मघोषस्य यशोदया श्रीवीरस्य विवाहः, प्रियदर्शना- प्रतिजागरणाद् द्वेषः मारिः चैत्यम् १५२
देशना दीक्षा मंडूकी विराधना क्रोधः जन्म १३२ शूलपाणिकृता उपसर्गाः तत्प्रतिबोधः
ज्योतिष्कः तापसः चंडकौशिकः बोधः
१७६ मातापित्रोः स्वर्गमनं, नन्दिवर्धनस्य रा- स्वप्नदशकं इन्द्रशर्मोक्तं तत्फलं (१) १५६
उत्तरवाचाला श्वेतांबिकायां प्रदेशिज्याभिषेकः १३४ अच्छंदकस्य कुटिलता शक्रशिक्षादि १५८
नृपकृता स्तुतिः संवत्सरदानं नन्दिवर्धनकृता महानसशा- सुवर्णवालुकायां वस्त्रार्धस्य पातः, नन्दि- सुरभिपुरं सुदंष्ट्रसुरोपसर्गः कंबलशंवलौ | ला लोकान्तिकागमनं च १३६ वर्धनाय लझेग दानं तस्य १५९ मथुरा जिनदासः साधुदासी गंगोतारः दीक्षाभिषेकः चन्द्रप्रभा शिबिका दीक्षा- कनकखलाश्रमः (गोभट्टो विप्रः वना- | स्थूणाके गमनं पुष्यबोधः १८२ | महोत्सवः १४१ रसीप्रस्थानं विद्यासिद्धाकृष्टा रसवती
६प्रस्ताव ५प्रस्तावः
युवतिश्च शीलदाय जालन्धरे चन्द्र- राजगृहनालन्दायां तन्तुवायार्जुनशालायां । सोमबामणाय वस्त्रार्धदानम् १४४ लेखाचन्द्रकान्ते ईशानचंद्रः रक्षाव- । वर्षावासः (२)
१८३
KESABCAMERACCORRUS
।।११।।
For Private and Personal Use Only