SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवरकाणकश्रीपार्श्वनाथस्तोत्रम् एवं श्रीगुरुराजहर्षविनयश्रीसूरिपूज्यश्रियम् नीतं स्तोत्रपथं भवन्तमसकृत् याचे विधि बोधिजम् । सौख्यासल्यविशेषपोषमहिमं श्लोकप्रकाशाद्भुतम् श्रीपााधिपधर्महंससरसाम्भोजं जयश्रीपदम् ॥ १३ ॥ . ॥ इति श्रीजीरापल्लीयश्रीपार्श्वनाथस्तोत्रम् ॥ ५४ ॥ अथ श्रीवरकाणकश्रीपार्श्वनाथस्तोत्रम् ॥ ५५ ॥ सर्वानन्दजयश्रियां वरवदः सर्वत्र सेवाजुषाम् योऽभूद्वा वरसौख्यवाच्युत महावाक्यप्रकाशो वरम् । यस्यासीद्वरकाणकः किमिति सत्ख्यातिस्त्रिधार्थेव तत् स श्रीपार्श्व विभुः प्रभावविभुताभावाय भूयाद्भुवि ॥१॥ यन्माहात्म्यमहोदयैर्हयभयाभावाद्विभूतिप्रभा भाजो भव्यतरा भवन्ति भविका भोगप्रभावाद्धताः। दुष्टारिष्टजकष्टकोटिघटनां पिष्ठा तथातथ्यशम् स्थानस्थस्थितयः क्षणात्स्युरशिवं पार्श्वः स वः संस्थतु ॥२॥ यन्मौलौ मुकुटः स्फुटं प्रकटितस्त्रैलोक्यरक्षाकरः प्राकारः किमिवान्यथा कथमयं दुःखोपसर्गान्वयः। नश्यत्येतदुदारभक्तिसुहृदां जागर्ति सर्वत्र च श्रीसम्पत्पदवी ददातु स मुदं विद्यामवद्यां विभुः ॥३॥ त्रैलोक्याखिलसौख्यपोषकमभीभावाद्भुतं मे मनाङ्, माहात्म्योदयमात्मनः स्वपददस्त्वं देहि दीप्त्यै प्रभो!। इत्यर्केन्दुयुगं निजेहितमिनं याचेत यत्कुण्डला,काराङ्ग किमिव श्रुतिस्थितमसौ पार्श्वः श्रियेस्तान् मयि ॥४॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy